Dictionaries | References

संरक्षणम्

   { saṃrakṣaṇam }
Script: Devanagari

संरक्षणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
संरक्षणम् [saṃrakṣaṇam]   1 protection, preservation.
   charge, custody.
   prevention; [Suśr.]

संरक्षणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वस्तुनः नाशनं न भवेत् तदर्थं तस्य सम्यक् प्रकारेण स्थापनम्।   Ex. शीतभाण्डारे फलशाकादीनां संरक्षणं क्रियते।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  रक्षायाः क्रिया भावो वा।   Ex. कृषकः कृषिक्षेत्रस्य संरक्षणं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benরক্ষণা বেক্ষণ
kasحِفاظت , رٲچھ , رٲچھ راوَٹھ , دیکھ ریکھ
urdرکھوالی , حفاظت , نگرانی , دیکھ ریکھ , دیکھ بھال
 noun  रक्षणस्य क्रिया।   Ex. सुरक्षायाः कृते ये वीराः देशस्य सीमायां तिष्ठन्ति तं प्रति जनाः कृतज्ञाः सन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  न्यायालयेन वयस्काय दीयमानः रक्षणस्य पालनस्य च अधिकारः ।   Ex. स्वपुत्राणां संरक्षणस्य अधिकारं प्राप्तुं सीमा न्यायालये याचनापत्रम् अददत् ।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP