Dictionaries | References

विकल्पः

   
Script: Devanagari

विकल्पः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्राप्तेषु नैकेषु पर्यायेषु ग्रहणयोग्यः पर्यायः।   Ex. रुग्णः अन्यं रुग्णालयं नेतव्यः अन्यः विकल्पः नास्ति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः जनसमूहः ।   Ex. विकल्पस्य उल्लेखः महाभारते वर्तते
   see : संशयः, विलम्ब

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP