Dictionaries | References
d

delay

   
Script: Latin

delay

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
benদের , দেরি , বিলম্ব , বিলম্বন , তর , গৌণ , লেট
kasژیر
malഅധിക സമയം
telఆలస్యము , నిదానము , కాలాక్షేపము , జాప్యము , కాలహరణము , ఆలస్యం , జాప్యము , జాగు
urdدیر , تاخیر , دیرسویر , توقف , دیری
 verb  
Wordnet:
kasژیٛر لَگُن , ژیٛر گَژھُن , دیٖری لَگٕنۍ , دَرُن , ٹِکُن
malതാമസം ഉണ്ടാകുക
telఆలస్యముకల్గు , ఆలస్యముఅవుట , ఉండు , నిలుచు , ఆగు , ఆధారమిచ్చు
urdتاخیرہونا , دیرہونا , سنبھلنا , اٹکنا , تھمنا , کھڑارہنا , قائم رہنا

delay

वैज्ञानिक  | English  Marathi |   | 
  पु. विलंब

delay

कार्यालयीन | English  Marathi |   | 

delay

शिक्षणशास्त्र  | English  Marathi |   | 
  पु. विलंब

delay

delay

जीवशास्त्र | English  Marathi |   | 

delay

वित्तीय  | English  Marathi |   | 
  पु. विलंब

delay

भूगोल  | English  Marathi |   | 

delay

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Delay,v. t.विलंब् c., व्याक्षिप् 6 P, अतिपत् c.
   2निरुध् 7 U, धृ 1. P, विष्टंभ् 9 P. -v. i. विलंब् 1 A, चिर(रा)यति (D.), कालं या c. (यापयति) or क्षिप् 6 P or हृ 1 P; ‘why d. thenततः किं विलंब्यते (U. 1).
ROOTS:
निरुध्धृविष्टंभ्विलंब्चिर(रा)यतिकालंयायापयतिक्षिप्हृततकिंविलंब्यते
   2विकॢप् c., विचर् c. -s.विलंबः, व्याक्षेपः, कालातिपातः, कालयापनं, काल- -हरणं, कालक्षेपः.
ROOTS:
विकॢप्विचर्विलंबव्याक्षेपकालातिपातकालयापनंकालहरणंकालक्षेप
   2आघातः, अंतरायः, विलंबं, हेतुः.
ROOTS:
आघातअंतरायविलंबंहेतु
   3दीर्घसूत्रता;without d;’ अविलं- -बितं, अविलंबं, अविलंबेन, अचिरं-रात्-रेण; ‘d. is dangerousदीर्घसूत्री विनश्यति.
ROOTS:
दीर्घसूत्रताअविलंबितंअविलंबंअविलंबेनअचिरंरात्रेणदीर्घसूत्रीविनश्यति
   -er,s.कालक्षेपकः.
ROOTS:
कालक्षेपक

delay

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To DELAY , v. a.विलम्ब् (c. 1. -लम्बते -म्बितुं or caus. -लम्बयति -यितुं), चिर (nom. चिरयति -यितुं), आकालान्तरात् त्यज् (c. 1. त्यजति, त्यक्तुं) or या in caus. (यापयति -यितुं) or क्षिप् (c. 6. क्षिपति, क्षेप्तुं) or अपनुद् in caus. (-नोदयति -यितुं), स्थगितं -तां -तं कृ, दीर्धीकृ. —
(hinder) रुध् (c. 7. रुणद्धि, रोद्धुं), निरुध्, वृ in caus. (वारयति-यितुं), निवृ; बाध् (c. 1. बाधते -धितुं), स्तम्भ् in caus. (स्तम्भयति-यितुं), विष्टम्भ्.
ROOTS:
विलम्ब्लम्बतेम्बितुंलम्बयतियितुंचिरचिरयतिआकालान्तरात्त्यज्त्यजतित्यक्तुंयायापयतिक्षिप्क्षिपतिक्षेप्तुंअपनुद्(नोदयतियितुं)स्थगितंतांतंकृदीर्धीकृरुध्रुणद्धिरोद्धुंनिरुध्वृ(वारयतिनिवृबाध्बाधतेधितुंस्तम्भ्(स्तम्भयतिविष्टम्भ्
   
To DELAY , v. n.विलम्ब् (c. 1. -लम्बते -म्बितुं), मन्द (nom. मन्दायते), चिर (nom. चिरयति -यितुं or चिरायति), कालं या in caus. (यापयति-यितुं) or क्षिप् (c. 6. क्षिपति, क्षेप्तुं), विकॢप् (c. 1. -कल्पते -ल्पितुं), विचर् in caus. (-चारयति -यितुं), दीर्घीभू;
he delays coming,’ विलम्बेन or विलम्बाद् आगच्छति.
ROOTS:
विलम्ब्लम्बतेम्बितुंमन्दमन्दायतेचिरचिरयतियितुंचिरायतिकालंयायापयतिक्षिप्क्षिपतिक्षेप्तुंविकॢप्कल्पतेल्पितुंविचर्(चारयतियितुं)दीर्घीभूविलम्बेनविलम्बाद्आगच्छति
   DELAY , s.विलम्बः -म्बनं, कालयापः, कालक्षेपः, क्षेपः, विकल्पः, दीर्घसूत्रता,दीर्घीकरणं;
‘a short delay,’ क्षणक्षेपः. —
(Stay, stop) स्तम्भः,अन्तरायः, व्याघातः, वाधा;
without delay,’ अविलम्बितं, अविलम्बं-म्बेन, अचिरं -रात् -रेण, माचिरं.
ROOTS:
विलम्बम्बनंकालयापकालक्षेपक्षेपविकल्पदीर्घसूत्रतादीर्घीकरणंक्षणक्षेपस्तम्भअन्तरायव्याघातवाधाअविलम्बितंअविलम्बंम्बेनअचिरंरात्रेणमाचिरं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP