तुलसीदासस्य पत्नी।
Ex. रत्नावली अतीव शोभना आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
एका रागिणी।
Ex. सङ्गीतज्ञः रत्नावलीं गायति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)