Dictionaries | References प प्रभावः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 प्रभावः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सूर्यदेवस्य पुत्रः। Ex. प्रभावस्य वर्णनं पुराणेषु प्राप्यते। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:kasپربھاو noun सुग्रीवस्य मन्त्री। Ex. प्रभावस्य वर्णनं रामायणे प्राप्यते। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) noun सम्मानेन भयशक्त्यादिना वा प्राप्ता ख्यातिः। Ex. अस्मिन् क्षेत्रे ठाकूररणवीरस्य प्रभावः अस्ति। ONTOLOGY:भौतिक अवस्था (physical State) ➜ अवस्था (State) ➜ संज्ञा (Noun)Wordnet:asmপ্রতিপত্তি gujધાક hinधाक kanಪ್ರಭಾವ kasروب داب , چلُن , دباو , اثَر , اختِیار , حُکوٗمَت marदबदबा mniꯃꯇꯤꯛ꯭ꯃꯌꯥꯏ panਦਬਦਬਾ tamசெல்வாக்கு telపలుకుబడి urdدھاک , رعب , اثرورسوخ , , بول بالا noun कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः। Ex. अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते। HYPONYMY:दुष्प्रभावः पराक्रमः परिणामः प्रतिमा ONTOLOGY:अवस्था (State) ➜ संज्ञा (Noun)Wordnet:asmপ্রভাৱ bdगोहोम benপ্রভাব gujપ્રભાવ hinप्रभाव kanಪ್ರಭಾವ kasاَثَر kokप्रभाव malസ്വാധീനം marप्रभाव nepप्रभाव oriପ୍ରଭାବ panਪ੍ਰਭਾਵ telప్రభావం urdاثر , تاثیر , رنگ , چھاپ See : वैभवम्, सामर्थ्यम्, सम्मानम्, परिणामः Related Words प्रभावः پربھاو प्रभाव consequence influence mightiness પ્રભાવ might power effect প্রভাব upshot event ପ୍ରଭାବ result outcome prestige prestigiousness issue momentousness कडलूरनगरम् अस्तित्ववादिन् प्रभावकारिन् puissance cogency आवरणशक्तिः झारखण्डमुक्तिमोर्चाः सीमावर्तिन् vigor कालमापनम् क्षपणकः कुदृष्टिः विषहरम् रुधिर निपीडः पुण्यसञ्चयः predominance coefficacy अन्धता importance दुष्प्रभावः पराक्रमः mettle efficacy grandeur vigour विषमय परासः प्रभावक trifling magnanimity potency preponderance dint faculty greatness अचिन्त्य वायुगुणः विषनाशक अविषा superhuman talent prevalence cogent virtue शिवसेना परिवर्तनम् प्रभावहीन pressure majesty औषधि आकर्षणम् अपूर्णता strength preponderate authority moment genius validity विस्तीर्ण dignity pith consideration import strong spirit stress १९ grand weigh weight main force matter मारक प्रतिमा merit energy credit बीजम् command Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP