तन्त्रशास्त्रीयः एकः प्रयोगः।
Ex. आकर्षणस्य प्रयोगेण दूरस्थः पुरुषः पदार्थः वा उपागच्छति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कस्यचित् पदार्थस्य बलात् कर्षणस्य क्रिया।
Ex. सागरतरङ्गाणाम् आकर्षणं नौजीविकं भीषयते।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
ईप्सितकार्यसिद्ध्यर्थं येन केन प्रकारेण अन्यजनानाम् इच्छापूर्तेः आश्वासनात् प्रस्थापितः प्रभावः
Ex. नूतनद्विचक्रीवाहनस्य आकर्षणात् युवकः तद्दिव्यं कर्तुम् उद्यतः
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सा शक्तिः यस्याः कारणात् एकं वस्तु अपरं वस्तु प्रति बलात् आकर्ष्यते।
Ex. अयस्कान्ते आकर्षणं वर्तते।
ONTOLOGY:
बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯆꯥꯡꯁꯤꯟꯕꯒꯤ꯭ꯄꯥꯡꯒꯜ
urd , دل ربائی , گرویدگی , قوت کشش
यया शक्त्या किञ्चित् वस्तु अन्यं वस्तु प्रति बलात् कर्ष्यते।
Ex. चुम्बके आकर्षणं भवति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯆꯤꯡꯁꯤꯟꯕ
urdکشش , چمک دمک , کھینچاؤ , دلربائی