वस्त्रस्य तावद् भागः येन कञ्चित् वेषं निर्मातुं शक्यते।
Ex. शीला चोलं निर्मातुं विपण्याः पटं क्रीतवती।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপীচ
bdपिस
benপিস
gujપીસ
hinपीस
kanಪೀಸ್
kasپیٖس
malപീസ്
mniꯄꯤꯁ
oriପିସ୍
panਪੀਸ
urdپیس