परिमाणविशेषः यः साधारणतः नराङ्गुल्या त्रिंशद् अङ्गुलकः वर्तते।
Ex. एषः पटः एकं गजम् अस्ति।
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinगज
kanಗಜ
kasگَز
kokगज
marगज
panਗਜ
tamகஜம்
telగజం
urdگز
गजपरिमाणार्थे उपयुज्यमानः लोहस्य अथ वा काष्ठस्य साधनविशेषः।
Ex. पणकः पट गजेन माति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)