Dictionaries | References

अङ्कुशः

   
Script: Devanagari

अङ्कुशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किमपि ग्रहणार्थे लम्बनार्थे वा लोहादीनां वक्रीकृतः दण्डः।   Ex. तेन पतितानि वस्त्राणि अङ्कुशेन उद्धार्यन्ते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  हस्तिचालनार्थलोहमयवक्राग्रास्त्रम्।   Ex. हास्तिकः अङ्कुशेण नैकवारं गजम् आहन्यत्।
MERO COMPONENT OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : तोदनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP