विष्णोः अनुचरः।
Ex. ब्रह्मणः मानसपुत्राः राक्षसरूपं धारयित्वा पृथिव्यां जनिं लभताम् इत्येवंरूपेण जयाय विजयाय च अशपत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
धृतराष्ट्रपुत्रः।
Ex. जयस्य वर्णनं महाभारते प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
युद्धे क्रीडायां वा शत्रुपराङ्मुखीकरणम्।
Ex. अद्य क्रीडायां भारतस्य जयः अभवत्।
ONTOLOGY:
प्राकृतिक घटना (Natural Event) ➜ घटना (Event) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯃꯥꯏ꯭ꯄꯥꯛꯄ
urdجیت , فتح , کامیابی