Dictionaries | References

जयः

   
Script: Devanagari

जयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विष्णोः अनुचरः।   Ex. ब्रह्मणः मानसपुत्राः राक्षसरूपं धारयित्वा पृथिव्यां जनिं लभताम् इत्येवंरूपेण जयाय विजयाय च अशपत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  धृतराष्ट्रपुत्रः।   Ex. जयस्य वर्णनं महाभारते प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  युद्धे क्रीडायां वा शत्रुपराङ्मुखीकरणम्।   Ex. अद्य क्रीडायां भारतस्य जयः अभवत्।
ONTOLOGY:
प्राकृतिक घटना (Natural Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmজয়
benজয়
mniꯃꯥꯏ꯭ꯄꯥꯛꯄ
urdجیت , فتح , کامیابی
 noun  एकः संवत्सरः ।   Ex. जयः बृहस्पतेः षाष्ठः संवत्सरः वर्तते
 noun  श्लोकविशेषः ।   Ex. जये विजयस्य संकीर्तनं वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP