तद् अन्तरं यद् एकस्यां घण्टायां क्राम्यते।
Ex. स्थानकतः घण्टां गृहं मम।
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasگَنٛٹہٕ
malമണിക്കൂറ്
marतासभर
पित्तलस्य अन्यस्य धातोः वा लघुः उपकरणविशेषः यस्मात् नादः उत्पाद्यते।
Ex. घण्टायाः उपयोगः धार्मिकेषु कार्येषु क्रियते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
लघु वाद्यम्।
Ex. सः पूजनसमये घण्टां वादयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmটিলিঙা
bdघन्टि
gujઘંટડી
kanಘಂಟೆಯ ಶಬ್ದ
kasگَنٹی
kokघांट
malമണി
marघंटी
धातुजं वर्तुलाकारं वाद्यं यस्मिन् आहते ध्वनिः उत्पद्यते।
Ex. घण्टायाः नादं श्रुत्वा बालकाः कक्षां प्रति अधावन्।
HYPONYMY:
गरुडघण्टा घण्टा गभीरिका घण्टुः
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdघन्टा
gujઘંટ
hinघंटा
kasگَنٛٹی
kokघंटा
malമണി
marघंटा
mniꯀꯥꯡꯁꯤ
oriଘଣ୍ଟା
tamமணிஒலி
telగంట