BELL , s.घण्टा, घण्टिका, घनं. —
(Tinkling ornaments) किङ्किणी;
‘to ring a bell,’ घण्टां हन् (c. 2. हन्ति, हन्तुं) or तड् (c. 10. ताडयतियितुं) or वद् in caus. (वादयति -यितुं);
‘bell-shaped,’ घण्टाकारः -रा -रं.
ROOTS:
घण्टाघण्टिकाघनंकिङ्किणीघण्टांहन्हन्तिहन्तुंतड्ताडयतियितुंवद्वादयतियितुंघण्टाकाररारं