पृष्ठवर्ती भागः यः शिरः देहेन सह युनक्ति।
Ex. मम ग्रीवायां पीडा अस्ति।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
SYNONYM:
मन्याका कन्धिः शिरोधरा
Wordnet:
asmগলধন
benকাঁধ
gujડોક
kanಕತ್ತು ಕುತ್ತಿಗೆ
kokमान
malപിടലി
mniꯉꯛꯂꯤ
nepघाँटी
urdگردن , گلا
गलघाटादिसमुदितः अवयवविशेषः, यः शिरः देहेन सह युनक्ति।
Ex. जिराफस्य ग्रीवा अतीव दीर्घा।
MERO COMPONENT OBJECT:
कण्ठमणिः कण्ठः
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
कन्धरः कन्धरा शिरोधिः शिरोधरा
Wordnet:
asmডিঙি
bdगोदोना
gujગરદન
hinगर्दन
kanಕುತ್ತಿಗೆ
kasگَردَن
malകഴുത്തു്
marमान
mniꯉꯛ
nepघाँटी
oriବେକ
tamகழுத்து
telమెడ
urdگردن , گلا , گلو