व्रीहिभेदः, गोधूलि वर्णीयः धान्य विशेषः, अस्य गुणाः स्निग्धत्वम्, मधुरत्वम्, वात-पित्त दाह नाशित्वम्
Ex. यवगोधूमजम् सर्व पयसश्चैव विक्रिया [मनु 5.25]
MERO COMPONENT OBJECT:
गोधूम
ONTOLOGY:
झाड़ी (Shrub) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
बहुदुग्धः अपूपः म्लेच्छभोजनः यवनः निस्तुषक्षीरः रसालः सुमनाः
Wordnet:
asmঘেঁহু
benগম
gujઘઉં
kanಗೋಧಿ ಗೋದಿ
kasکٕنٕک
kokगंव
malഗോതമ്പുചെടി
panਕਣਕ
telగోధుమ
urdگندم , گیہوں
व्रीहिभेदः, गोधूलि वर्णीयः धान्य विशेषः, अस्य गुणाः स्निग्धत्वम्, मधुरत्वम्, वात-पित्त दाह नाशित्वम्।
Ex. कृषीवलः गोधूमं भूमौ वपति।
HOLO COMPONENT OBJECT:
गोधूम
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
बहुदुग्धः अपूपः म्लेच्छभोजनः यवनः निस्तुषक्षीरः रसालः सुमनाः
Wordnet:
bdगेहु
benগম
gujઘઉં
hinगेहूँ
kanಗೋಧಿ
malഗോതമ്പു്
marगहू
mniꯒꯦꯍꯨ
nepगहुँ
oriଗହମ
tamகோதுமை
telగోధుమలు
urdگیہوں , گندم