मुहम्मद महोदयेन स्थापितस्य सम्प्रदायस्य अनुयायी।
Ex. भारतदेशे हिन्दुः यवनः ख्रिस्तः च आनन्देन निवसन्ति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmমুছলমান
bdमुसलमान
benমুসলমান
gujમુસલમાન
hinमुसलमान
kanಮುಸ್ಲಿಂ
kasمُسَلمان
kokमुसलमान
malമുസ്ലീം
marमुसलमान
mniꯃꯨꯁꯜꯃꯥꯟ
nepमुसलमान
oriମୁସଲମାନ୍
panਮੁਸਲਮਾਨ
tamமுஸ்லீம்
telమహ్మదీయులు
urdمسلمان , مسلم , مومن
प्राचीने काले यूनानदेशात् यः आगतः ।
Ex. चन्द्रगुप्तः यवनेषु जयं प्राप्तवान् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)