Dictionaries | References

क्षुपः

   
Script: Devanagari

क्षुपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नूतनस्य वृक्षस्य आरम्भिकं रूपम्।   Ex. वर्षाकाले नैके क्षुपाः दृश्यन्ते।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  तद् सस्यं यस्य उपयोगः औषधरूपेण भवति।   Ex. आयुर्वेदाचार्येण क्षुपः मूलेन सह उन्मूलितः।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  क्षुद्रवृक्षः।   Ex. श्यामस्य उद्याने नैके क्षुपाः सन्ति।
HYPONYMY:
कोविदारः करुणी आच्छकः कल्याणवीजः अवाक्पुष्पी हिङ्गु सर्पगन्धा चन्द्रशूरः वत्सनाभः मण्डूकपर्णी तालीशपत्रम् पाषाणभेदनः गजपिप्पली अगियाक्षुद्रवृक्षः चक्रमर्दः संहितपुष्पिका गुल अजायबः गुल अशर्फिः कन्दः उत्पलम् कटुतिक्तकः कुसुम्भः शिखरा मुसली गोखुरकण्टः अमरपुष्पः श्वपामनः मरिचः इन्द्रपुष्पा चुञ्चुलः प्रियङ्गुः पलालः रक्तमरिचम् कृष्णजीरः लोहितालुः सुकन्दः वन आलुकः रजनीगन्धा ताम्रचूडः बन्धूकः निर्गुण्डी एडगजः गृञ्जनः पुनर्नवा फेनदुग्धा अनाक्रान्ता बाकुची देवताडः नाकुलः अनन्तमूलः शीतसहा श्वेतकन्दा वासकः बर्बरा अरिष्टा पलाण्डुः स्तम्बकरिः वर्जरी कमलिनी सिन्दूरः केतकः जया भूनिम्बः लङ्गुरा दमनकः वृषकर्णी गोधूम करञ्जः शणम् चणकः सूर्यमुखी इटः मेथिका भेण्डा यावनालम् बीजरेचनः लघुकण्टकी इक्षुरः लशुनम् तैलकन्दः शतपुष्पा व्रणरोपी नवमालिका पृथुपलाशिका स्वर्णक्षीरी नीलपुष्पिका हिण्डिरः विदरम् पोदिना धान्यम् तुलसी दग्धरुहः तैलदः तिलः ताम्रकूटः यवः वरोटम् रक्तफलः हरिद्रा लकुचः चायः परितकः पाटलम् गाजरम् दीर्घपल्लवः इक्ष्वालिकः कितवः जरणः धानेयम् शिखरी जातीपुष्पम् खस्खसः अग्रबीजः विजया आर्द्रकम् माषः भङ्गा ओषधिः यवानी एरण्डः अतसी मूलकः तुवरी कण्ठीरवी कन्दी चक्रम् उटङ्गनः आलसस्यम् अश्वपुच्छकः हारिद्रः उग्रगन्धः अरणिका
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP