Dictionaries | References

गृञ्जनः

   
Script: Devanagari

गृञ्जनः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षुपविशेषः यस्य रक्तवर्णीयं वर्तुलाकारं कन्दं जनाः खादन्ति।   Ex. सीता कृषीक्षेत्रे गृञ्जनान् उद्गृह्णाति।
MERO COMPONENT OBJECT:
गृञ्जनः
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  कन्दविशेषः- यस्य पृष्ठभागः रक्तवर्णीयः तथा च अन्तर्भागः श्वेतवर्णीयः अस्ति।   Ex. गृञ्जनात् सागं निर्मीयते।
HOLO COMPONENT OBJECT:
गृञ्जनः
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : पलाण्डुः, लशुनम्, लशुनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP