Dictionaries | References ग गाजरम् { gājaram } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 गाजरम् The Practical Sanskrit-English Dictionary | Sanskrit English | | गाजरम् [gājaram] A carrot. Rate this meaning Thank you! 👍 गाजरम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun एकः क्षुपः यस्य कन्दः मिष्टः अस्ति। Ex. सः कृषीक्षेत्रात् गाजराणि उन्मूलयति। ONTOLOGY:वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:गार्जरः पिङ्गमूलः यवनः गृञ्जनम् गृञ्जनकम् सुपीतम् नारङ्गम् शिखामूलम् स्थौणेयम् स्थौणेयकम् सुमूलकम्Wordnet:asmগাজৰ bdगाजर benগাজর gujગાજર kanಗಜ್ಜರಿ malകാരറ്റ് telక్యారెట్దుంప urdگاجر Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP