Dictionaries | References ह हिण्डिरः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 हिण्डिरः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun वनस्पतिविशेषः यस्याः फलानि शाकरूपेण उपयुज्यन्ते। Ex. कृषकः कृषिक्षेत्रे हिण्डिरं रोपयति। MERO COMPONENT OBJECT:वार्ताकी ONTOLOGY:झाड़ी (Shrub) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:वार्ताकी वङ्गनम् हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी वार्ता वातीङ्गणः वार्ताकः शाकबिल्वः राजकुष्माण्डः वृन्ताकः वङ्गणः अङ्गणः कण्टवृन्ताकी कण्टालुः कण्टपत्रिका निद्रालुः मांसफलकः महोटिका चित्रफला कण्चकिनी महती कट्फला मिश्रवर्णफला नीलफला रक्तफला शाकश्रेष्ठा वृत्तफला नृपप्रियफलाWordnet:asmবেঙেনা গছ bdफानथाव बिफां benবেগুণ gujરીંગણી hinबैंगन kanಬದನೆಕಾಯಿ kasوانٛگَن کُل kokवांयगीण malവഴുതങ്ങ marवांगे mniꯈꯥꯃꯦꯟ꯭ꯄꯥꯝꯕꯤ nepभन्टा oriବାଇଗଣ panਬੈਂਗਣ tamகத்திரிச்செடி telవంకాయ urdبیگن , بھنٹا noun फलविशेषः Ex. माता शाकार्थे हिण्डिरस्य खण्डं करोति। HOLO COMPONENT OBJECT:रक्तफलः ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:हिङ्गुली वङ्गनःWordnet:bdफानथाव गोखै benটমোটো gujટમેટું hinटमाटर kanಟಮೇಟೊ kasرُوانٛگُن kokतोमात malതക്കാളി marटोमॅटो mniꯈꯥꯃꯦꯟ꯭ꯑꯁꯤꯟꯕ nepटमाटर oriବିଲାତି ବାଇଗଣ panਟਮਾਟਰ tamதக்காளி telటమోటా Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP