क्षुपविशेषः यस्य पीतवर्णीयानि पुष्पाणि दिने सरलं तिष्ठन्ति रात्रौ च आनतानि भवन्ति।
Ex. कृषकः सूर्यमुखेः सिञ्चनं करोति।
MERO COMPONENT OBJECT:
सूर्यकमलम्
ONTOLOGY:
झाड़ी (Shrub) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
श्रीहस्तिनी अर्कपुष्पी वरदा वराहकाली सुपत्र
Wordnet:
hinसूरजमुखी
kanಸೂರ್ಯಕಾಂತಿ
kasگُلہِ آفتاب کُل
kokसुर्यफूल
malസൂര്യകാന്തി
marसूर्यकमळी
oriସୂର୍ଯ୍ୟମୁଖୀ
tamசூரியகாந்திப்பூ
telసూర్యోదయం