Dictionaries | References

उद्ग्रथ्

   { udgrath }
Script: Devanagari

उद्ग्रथ्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
उद्ग्रथ् [udgrath]   1, 9. [U.]
   To bind up, tie into bundles.
   To tie up, put or sew together (as garlands &c.); इयमुद्ग्रथते स्रजो विचित्राः [Mu.1.4;] tie or fasten, intertwine; लताप्रतानोद्ग्रथितैः स केशैः [R.2.8.]
   To unbind, loosen (as a knot &c.). -Caus कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः [Bhāg.4.22.39;] ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः [Śi.1.63.]

उद्ग्रथ्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  बन्धनात् वा ग्रन्थेः वा शिथिलीकरणानुकूलः व्यापारः।   Ex. पादत्राणस्य ग्रन्थिं उद्ग्रथ्नातु।
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP