Dictionaries | References

आनन्दः

   
Script: Devanagari

आनन्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गौतमबुद्धस्य शिष्यः।   Ex. आनन्दः गौतमबुद्धस्य प्रियः आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
 noun  "गुजरातप्रान्ते वर्तमानम् एकं नगरम्।   Ex. अमूलदुग्धशाला आनन्दे अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasآنَنٛد , آنَنٛد شہر
tamஆனந்த நகரம்
urdآنند , آنندشہر
 noun  मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथायया जनाः उल्लसिताः भवन्ति।   Ex. सः आनन्देन जीवनं यापयति।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasخوشی , مَزٕٕ
mniꯅꯨꯡꯉꯥꯏꯕ
urdمزہ , لطف , خوشی , سرور , انبساط , چین , سکون

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP