Dictionaries | References

मलयानिलः

   
Script: Devanagari

मलयानिलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मलयपर्वतात् आगतः वायुः यस्मिन् चन्दनगन्धः अस्ति।   Ex. मलयाचलक्षेत्रे मलयानिलस्य आनन्दः प्राप्यते।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP