Dictionaries | References
d

delight

   
Script: Latin

delight

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmসুখ , শান্তি , আনন্দ , প্রসন্নতা , হর্ষ , ্আনন্দদায়ক , সুখপ্রদ
urdسکون , چین , خوشی , عشرت , خوشحالی , راحت , آسائش , خوش کن , مسرت بخش , پرلطف , نشاط انگیز
 verb  

delight

delight

शासन व्यवहार  | English  Marathi |   | 
  पु. आल्हाद
   ecstasy, परमानंद, आनंदसमाधी
   gratification, तृप्ती
   joy, आनंद
   pleasure, सुख
   rapture, आनंदातिशय
   satisfaction, समाधान
   transport, अत्यानंद

delight

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Delight,s.आह्लादः, आ-प्र-मोदः, सुखं, हर्षः, प्रीतिf.,प्र-सं-मदः, उल्लासः, शर्मन्, आनंदः, संतोषः, तृप्तिf.,मुद्-दाf.; ‘takes no d. in sportsनाभिनंदति केलिकलाः (mal. 3); ‘thrill of d.’ पुलकः, रोमांचः;thrill- -ing with d.’ आनंदपुलकिततनुः.
ROOTS:
आह्लादआप्रमोदसुखंहर्षप्रीतिप्रसंमदउल्लासशर्मन्आनंदसंतोषतृप्तिमुद्दानाभिनंदतिकेलिकलापुलकरोमांचआनंदपुलकिततनु
   2आनं- -दनं, आनंददः, हर्षकरः, आनंदहेतुः. -v. i. ‘to be d. ed’ मुद् 1 A, हृष् 4 P, आनंद् 1 P, ह्लाद् 1 A, रम् 1 A, प्री 4 A, सं-परि- -तुष् 4 P, उल्लस् 1 P -v. t.सुखयति (D.); causal of roots above.
ROOTS:
आनंदनंआनंददहर्षकरआनंदहेतुमुद्हृष्आनंद्ह्लाद्रम्प्रीसंपरितुष्उल्लस्सुखयति
   -ed,a.सानंद, प्रीत, सहर्ष, मुदान्वित्त, हृष्ट, आह्लन्न, आनं- -दित, प्रमुदित, सोल्लास, आह्लादित, उल्लसित, साह्लाद.
   -ful,a.प्रमोदिन्, प्रामोदिक (की f.), आनंदप्रद, हर्षजनन (नीf.), आह्ला- -दक, आनंदक, सुखद; रुचिर, कांत, रम्य, र- -मणीय, मनोहर-रम.
ROOTS:
   -fully,adv.सानंदं, सहर्षं, साह्लादं; रम्यं, कांतं.
ROOTS:
सानंदंसहर्षंसाह्लादंरम्यंकांतं

delight

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DELIGHT , s.हर्षः, आनन्दः, आह्लादः, प्रह्लादः, ह्लादः, मुदा, मुद्f., प्रमोदः,मोदः, आमोदः, प्रीतिःf., तृप्तिःf., सुखं, सौख्यं, नन्दः, नन्दथुःm., मदः,प्रमदः, मादः, रतिःf., परितोषः, सन्तोषः, रभसः, अभिरुचिःf., कुतूहलं,चित्तप्रसन्नता, महोत्सवः;
thrill of delight,’ रोमहर्षणं, पुलकः,रोमाञ्चः. —
(That which gives delight) नन्दनः -नं, आनन्दनं,आनन्ददः, हर्षकः, हर्षकरः, प्रीतिदः
ROOTS:
हर्षआनन्दआह्लादप्रह्लादह्लादमुदामुद्प्रमोदमोदआमोदप्रीतितृप्तिसुखंसौख्यंनन्दनन्दथुमदप्रमदमादरतिपरितोषसन्तोषरभसअभिरुचिकुतूहलंचित्तप्रसन्नतामहोत्सवरोमहर्षणंपुलकरोमाञ्चनन्दननंआनन्दनंआनन्ददहर्षकहर्षकरप्रीतिद
   
To DELIGHT , v. a.नन्द् in caus. (नन्दयति -यितुं), आनन्द, अभिनन्द्;हृष् in caus. (हर्षयति -यितुं), प्रहृष्, परिहृष्; ह्लाद् in caus. (ह्लादयति-यितुं), प्रह्लाद्, आह्लाद्; सुख् (c. 10. सुखयति -यितुं), रम् in caus. (रमयति -यितुं), प्रमुद् in caus. (-मोदयति -यितुं), परितुष् in caus. (-तोषयति -यितुं), सन्तुष्; तृप् in caus. (तर्पयति -यितुं), प्री (c. 9. प्रीणाति or caus. प्रीणयति -यितुं), उल्लस् in caus. (-लासयति -यितुं),हर्षं कृ, आनन्दं दा.
ROOTS:
नन्द्(नन्दयतियितुं)आनन्दअभिनन्द्हृष्(हर्षयतिप्रहृष्परिहृष्ह्लाद्(ह्लादयतिप्रह्लाद्आह्लाद्सुख्सुखयतियितुंरम्(रमयतिप्रमुद्(मोदयतिपरितुष्(तोषयतिसन्तुष्तृप्(तर्पयतिप्रीप्रीणातिप्रीणयतिउल्लस्(लासयतिहर्षंकृआनन्दंदा
   
To DELIGHT , v. n.नन्द (c. 1. नन्दति -न्दितुं), आनन्द्, अभिनन्द्, विनन्द्;हृष् (c. 4. हृष्यति, हर्षितुं), प्रहृष्, संहृष्, सम्प्रहृष्; ह्लाद् (c. 1. ह्लादते-दितुं), रम् (c. 1. रमते, रन्तुं), अभिरम्, आरम्, संरम्, उपारम्, प्री (c. 4. प्रीयते), मुद् (c. 1. मोदते -दितुं), प्रमुद्; तुष् (c. 4. तोष्यति, तोष्टुं), परितुष्,प्रतुष्, सन्तुष्; रुच् (c. 1. रोचते -चितुं), अभिरुच्, उल्लस् (c. 1. -लसति-सितुं), विलस्; तृप् (c. 4. तृप्पति, तर्प्तुं).
ROOTS:
नन्दनन्दतिन्दितुंआनन्द्अभिनन्द्विनन्द्हृष्हृष्यतिहर्षितुंप्रहृष्संहृष्सम्प्रहृष्ह्लाद्ह्लादतेदितुंरम्रमतेरन्तुंअभिरम्आरम्संरम्उपारम्प्रीप्रीयतेमुद्मोदतेप्रमुद्तुष्तोष्यतितोष्टुंपरितुष्प्रतुष्सन्तुष्रुच्रोचतेचितुंअभिरुच्उल्लस्लसतिसितुंविलस्तृप्तृप्पतितर्प्तुं
   
To DELIGHT , v. n. l. 4. forतोप्यति,readतुप्यति.
ROOTS:
तोप्यतितुप्यति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP