Dictionaries | References

अर्थदण्डः

   
Script: Devanagari

अर्थदण्डः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्मिन्नपि अपराधे कृते अधिकारिणा धनरूपेण दीयमानः दण्डः।   Ex. पञ्चदशभ्यः दिनेभ्यः पूर्वं यदि ग्रन्थालये पुस्तकं न प्रत्यर्प्यते तर्हि प्रतिदिनम् एकस्य रूप्यकस्य अर्थदण्डः अस्ति।
Wordnet:
kasجُرمانہ , پٮ۪نَلٹی
   see : दण्डः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP