Dictionaries | References

अर्जुनः

   
Script: Devanagari

अर्जुनः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः उन्नतः वृक्षः यस्य उच्चता प्रायः षष्ठीतः अशीतिः पदं यावत् वा भवति।   Ex. अर्जुनस्य काष्ठम् अतीव उपयुक्तम् तस्य वल्कस्य च प्रयोगः ओषधीरूपेण भवति।
ATTRIBUTES:
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  कुन्तेः तृतीयः पुत्रः।   Ex. अर्जुनः महान् धनुर्धरः आसीत्।
HOLO MEMBER COLLECTION:
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  यः पित्रोः एकाकी पुत्रः अस्ति।   Ex. श्यामः मम अर्जुनः अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
gujએકનો એક દીકરો
kasکُنُے نیٚچُو
kokएकुलतो पूत
malഒറ്റ പുത്രന്
oriଏକୋଇର ବଳା
urdاکلوتابیٹا , اکلوتافرزند , اکیلا
 noun  एकः पुरुषः ।   Ex. अर्जुनस्य उल्लेखः ऋग्वेदे अस्ति
   see : कार्तवीर्यः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP