Dictionaries | References

वज्रनाभः

   
Script: Devanagari

वज्रनाभः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दानवविशेषः यः सुमेरुपर्वतस्य गुहायां तपम् आचरत्।   Ex. वज्रनाभस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  कृष्णस्य प्रपौत्रः।   Ex. अर्जुनः वज्रनाभाय व्रजक्षेत्रस्य राज्यम् अददात्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः अनुचरः ।   Ex. वज्रनाभः स्कन्दस्य अनुचरः अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP