Dictionaries | References

द्रोणाचार्यः

   
Script: Devanagari

द्रोणाचार्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  महाभारतकालीनः ख्यातः ब्राह्मणवीरः यः भरद्वाजऋषेः पुत्रः आसीत्।   Ex. अर्जुनः द्रोणाचार्यस्य प्रियः शिष्यः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP