वृक्षविशेषः सः वृक्षः यस्य पर्णानि दीर्घाणि तथा च फलं गुरुतरं मधुरं पुष्टम् अस्ति।
Ex. तस्य प्राङ्गणे कदली अस्ति।
MERO COMPONENT OBJECT:
कदली
ONTOLOGY:
वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
फलविशेषः तत् फलम् यद् गुरुतरम् मधुरम् तथा च पुष्टम्।
Ex. सः कदलीम् अत्ति।
HOLO COMPONENT OBJECT:
कदली
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कृष्णवर्णीयः रक्तवर्णीयः वा मृगविशेषः ।
Ex. वने कदली दृश्यते ।
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)