English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 311

Puran Kavya Stotra Sudha - Page 311

Puran Kavya Stotra Sudha - Page 311


पुराणकाव्यस्तोत्रसुधा |
अव्यक्तलक्षणाऽक्षोभ्याउन वच्छिन्नाऽपराजिता ॥१८॥ अनायनाथाऽभीष्टायें-
सिद्धिदान गर्वाधिनी । अणिमादिगुणाऽऽवारोऽग्रगण्याऽली कहारिणी ॥१९॥
अचिन्त्यशक्तिरनघाऽ तरूपाऽघहारिणी । 'अद्विराज सुताऽष्टाङगयोगसिद्धि-
प्रवाऽच्युतां ||२०|| अक्षुण्णशक्तिरसुदाऽनन्ततोर्याऽमृतोदका | अनन्तमहिमा -
पाराऽनन्त सौस्यप्रदाऽनंदा ||२१|| अशेषदेवतामूतिरघोराऽमृतरूपिणी । अवि-
द्याजालशमनी ह्यप्रतर्क्यगतिप्रदा ||२२|| अशेषविघ्नसंहर्त्री त्वशेषगुणगुंफिता |
'अज्ञानतिमिरज्योतिरनुग्रहपरायणा ||२३|| अभिरामानव द्यांग्यनन्तसारा-
कलंकिनी | आरोग्यदाऽऽनन्दवल्ली त्वापनाति विनाशिनी ||२४|| आश्चर्य-
मूर्तिरायुष्या ह्यांढयाऽऽद्याऽऽप्राऽऽयंसेविंता । आप्यायिन्याप्त विद्याऽऽङ्ख्या
त्वानन्दाऽऽश्वासदायिनी ॥२५॥ आलस्यध्यापदां हन्त्री ह्यानन्दामृतवर्षिणी ।
इरावतीष्टदात्रीष्टा त्विष्टापूर्तफलप्रदा ||२६|| इतिहासश्रुतोडचार्या विहा
मुत्रशुभप्रदा । 'इज्याशीलसमिज्ज्येष्ठा त्विन्द्रादिपरिवन्दिता ||२७|| इलाल-
डकारमालेद्धा त्विन्दिरा रम्यमन्दिरा | इदिन्दिरादिसंसेव्या त्वीश्वरीश्वर-
वल्लभा ||२८|| ईतिभोतिहरेडया च खोडतीयवरित्रसूत् । उत्कृष्टशक्ति-
रुत्कृष्टोंडुपमण्डलचारिणी ॥२९॥ उदिताम्बरमार्गोत्रोरगलोक विहारिणी ।
उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ||३०|| उदन्वत्पूर्तिहेतुश्चोदारोत्साह-
(प्रर्वाधिनी | उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुता प्रिया ||३१|| उत्पत्तिस्थिति-
संहारकोरिण्युपरिचारिणी। ऊर्जं वहत्यूर्जवरोजवती चोमिमालिनी ||३२||
"अध्वंस्तः प्रियोवध्वा हचूमिलोर्ध्वगतिप्रदा | ऋषिवृन्दस्तुर्ताद्धश्च ॠणत्रय.
'विनाशिनी ॥ ३३॥ ऋतम्भरद्धिदात्री चं ऋक्स्वरूपा ऋजप्रिया | ऋक्षमार्ग-
- वहचिऋजुमार्गप्रदर्शिनी ||३४|| एघिताः खिलधर्मार्या त्वेकै कामृतदायिनी ।
एघनीयस्वभावैज्या त्वेजिताशेषशतका ||३५|| ऐश्वर्य देववर्य रूपा ह्यंतिह्यं
ह्यैन्दवी द्युतिः | ओजस्विन्योषधीक्षेत्र मोजोदौदनदायिनी ॥३६॥ ओष्ठामृतौ-
नत्यदात्री त्वौषधं भवरोगिणाम् । औदार्यवञ्चुरौपेन्द्री त्वौग्री ह्यौमेयरूपिणी
||३७|| अम्बराध्ववहांऽबष्ठाम्बरमालाम्बुजेक्षगा | अम्बिकाम्बुमहायोनिरन्बो-
बान्धकहारिणी ||३८|| अंशुमाला ह्यंशुमती त्वङगीकृतषडानना । अन्धतामि-
सहंत्र्यंधुरञ्जना ह्यञ्जनावती ॥३९॥ कल्याणकारिणी काम्या कमलोत्पल-
गन्धिनी । कुमुद्वती कमलिनी कान्तिः कल्पितदायिनी ॥४०॥ काञ्चनाक्षी
कामधेनु: कीर्तिकृत्क्लेशनाशिनी 1ऋतुश्रेष्ठा अनुफला: कर्मबन्धविभेदिनो
1
२९८

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP