English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 128

Puran Kavya Stotra Sudha - Page 128

Puran Kavya Stotra Sudha - Page 128


का व्य यो गः - राधाकृष्णलीला
कथं यास्यामि गोवत्सान्विहाय स्वाश्रमं बत ॥
गृहं यदि न यास्यामि भविता बालकस्य किम् ॥ ६॥
एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा ||
पयोभिया हरिश्चैव पितुः कण्ठं दधार सः ॥ ७ ॥
एतस्मिन्नंतरे राधा जगाम कृष्णसंनिधिम् ||
गमनं कुर्वती राजहंसखञ्जनगञ्जनम् ॥ ८॥
शरत्पार्वणचन्द्राभामुष्टवक्त्रमनोहरा ॥
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ॥ ९ ॥
परितस्तारकापक्ष्मविचित्रकमलोज्ज्वला ||
खगेन्द्रचञ्चचारुश्रीशंसानाशकनासिका ॥ १० ॥
तन्मध्यस्थलशोभार्हस्थूलमुक्ताफलोज्ज्वला
कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिता ॥ ११ ॥
ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टिककुण्डला
पक्वबिम्बफलानां च श्रीमुष्टाघरयुग्मका ॥ १२ ॥
मुक्तापंक्तिप्रभातं कदन्तपंक्तिसमुज्ज्वला ॥
ईषत्प्रफुल्लकुन्दानां सुप्रभानाशकस्मिता ॥ १३ ॥
कस्तूरीबिन्दुसंयुक्त सिन्दूरबिन्दुभूषिता ||
||
||
कपालं मल्लिकायुक्तं बिभ्रती श्रीयुतं सती ॥ १४ ॥
सुचारुवर्तुला कारकपोलपुलकान्विता ||
मणिरत्नेन्द्रसाराणां हारोरःस्थलभूषिता ॥ १५ ॥
सुचारुश्रीफलयुगकठिनस्तनसगता ||
पत्रावली श्रियायुक्ता दीप्ता सद्रत्नतेजसा ॥ १६ ॥
सुचारवर्तुलाकारमुदरं सुमनोहरम् ||
विचित्रत्रिवलीयुक्तं निम्ननाभि च बिभ्रती ॥ १७ ॥
सद्रत्नसाररचितमेखलाजालभूषिता ॥
कामास्त्रसारभ्रूभङ्गयोगोन्द्रचित्तमोहिनी ॥ १८ ॥
कठिनश्रोणियुगुलं धरणोधरनिन्दितम् ॥
स्थलपद्मप्रभामुष्टचरणं दधती मुदा ॥ १९ ॥
१५
११३

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP