English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 304

Puran Kavya Stotra Sudha - Page 304

Puran Kavya Stotra Sudha - Page 304


परिशिष्टानि - राधाकृष्णसह त्रनामस्तोत्रम् २९१
-
वृक्षभंगी शोकभंगी धनदात्मजमोझणः ॥५१॥ देवर्षिवचनश्लाघी भक्त-
वात्सल्यसागरः । व्रजकोलाहलकरो व्रजानन्दविवर्द्धनः ॥५२॥ गोपात्मा
प्रेरक: साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सप तिर्गोपदारकमण्डनः
॥५३॥ बालकोडो बालरतिर्बालकः कनकाङ्गदी | पीताम्बरो हेममाली
मणिमुक्ताविभूषणः ॥५४॥ कि किणोकटकी सूत्री नूपुरी मुद्रिकान्वितः ।
वत्सासुरपतिध्वंसो बकः सुरविनाशनः ॥५५॥ अघासुरविनाशी च विनिद्री-
कृतबालकः | आद्य आत्मप्रदः सद्गी यमुनातीरभोजनः ॥५६॥ गोपाल-
मण्डलीमध्यः सर्वगोपालभूषणः कृतहस्ततलप्रासो व्यञ्जनाश्रितशाविकः
॥५७॥ कृतबाहुशृयष्टिर्गुञ्जालङ्कृतकण्ठकः मयूरपिच्छनुकुडो वन-
मालाविभूषितः ||५८|| गैरिकाचित्रितवपुर्नवमेधवपुः स्मरः । कोटिकन्दर्प-
लावण्यो लसन्मकरकुण्डल: ५९॥ आजानुबाहुर्मंगवान्निारहितलोचनः ।
कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ||६०॥ विरञ्चिमोहनवपुर्गो-
पवत्सवपुर्द्धरः | ब्रह्माण्ड कोटिजनको ब्रह्म मोहविनाशकः ||६१|| ब्रह्मा ब्रह्म-
डितः स्वामी शऋदर्शबिनाशनः । गिरिजोपदेष्टा च घृतगोवर्द्धनाचः ||६२||
पुरन्दरेडित: पूज्य: कामवेनुप्रपूजितः । सर्वतोर्याभिषिक्तश्च गोविन्दो गोप-
रक्षकः || ६३॥ कालियातिकरः क्रूरो नागपत्लीडितो विराट् | धेनुकारिः
प्रलम्बारिर्वृषासुरविमर्दनः ॥६४|| मायासुरात्मजध्वंसी केशिकण्ठविदारकः ।
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ||६५|| गोपकन्यावस्त्रहारी गोप-
कन्यावरप्रदः । यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः || ६६|| जलेशमान-
मथनो नन्दगोपालजीवनः | गन्धवंशापमोक्ता च शङ्खचूडशिरोहरः ॥६७ ||
वंशी वटी वेणुवादी गोपोचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपी-
मनोरथः ||६८|| व्यजगधर्मप्रवक्ता च गोपीमण्डलमोहनः । रासक्रीडारसा-
स्वादी रसिको राधिकाधवः ॥६९॥ किशोरी प्राणनाथश्च वृषभानुसुताप्रियः ।
सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥७०॥ गोपिकागोतचरितो गोपोनर्तन-
लालस: । गोपोस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥७१॥ गोपिकामाजित-
मुखो गोपोव्यञ्जनवीजित: । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ||७२||
गोपिकाहृदयालम्बी गोपीवहनतत्परः । गोपिकामवहारी च गोपिकापरमार्जितः
गोपिकाकृतसंनोलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो
गोपिकावशवर्तनः ॥७४॥ राधापराजितः श्रीमान्निकुञ्ज सुविहारवान् ।

॥७३॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP