English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 299

Puran Kavya Stotra Sudha - Page 299

Puran Kavya Stotra Sudha - Page 299


२८६
पुराणकाव्यस्तोत्रसुधा |
तथैव हि मनोरथा ॥७३॥ मदनोत्मादिनी चैव मोदिनी शंखिनी तथा ।
शोषिणी चैव शंकारी सिञ्जिनी सुभगा तथा ||७४॥ पूषा चेद्वा सुमनसा रतिः
प्रोतिधृतिस्तथा । ऋद्धिः सौम्या मरोचिश्च तथैव ह्यंशुमालिनी ||७५॥
शशिनी चांगिरा छाया तथा संपूर्ण मण्डला । तुष्टिस्तथामृताख्या च डाकिनो
साथ लोकपा ||७६|| बटुकेभास्वरूपा च दुर्गा क्षेत्रेशरूपिणी | कामराजस्वरूपा
च तथा मन्मथरूपिणी ॥७७|| कन्दर्परूपिणी चैव तथा मकरकेतना ।
मनोभवस्वरूपा च भारती वर्णरूपिणी ॥७८॥ मदना मोहिनी लीला जम्भिनी
चोद्यमा शुभा । ह्लादिनी द्राविणी प्रीती रती रक्ता मनोरमा ॥७९॥ सर्वो-
न्मादा सर्वमुखा ह्यभङगा चामितोद्यमा । अनल्पाव्यक्तविभवा विविधाक्षोभ-
विग्रहा ॥८०॥ रागशक्तिद्वेषशक्तिस्तथा शब्दादिरूपिणी | नित्या निरञ्जना
क्लिन्ना क्लेदिनी मदनातुरा ||८१|| मदद्रवा द्राविणी च द्रविणी चेति कीर्तिता।
मदाविला मङगला च मन्मथानी मनस्विनी ||८२|| मोहा मोदा मानमयी
माया मन्दा मितावती । विजया विमला चैव शुभा विश्वा तथैव च ||८३॥
विभूतिविनता चैव विविधा विनता क्रमात् । कमला कामिनी चैव किराता
कीर्तिरूपिणी ॥८४|| कुट्टिनी च समुद्दिष्टा तथैव कुलसुन्दरी | कल्याणी
कालकोला च डाकिनी शाकिनी तथा ॥८५॥ लाकिनी काकिनी चैत्र पाकिनी
राकिनी तथा । इच्छाज्ञाना कियाख्या चाप्यायुधाष्टकधारिणी ॥८६॥
कर्पादनी समुद्दिष्टा तथैव कलसुन्दरी | ज्वालिनी विस्फुलिंगा च मङ्गला
सुमनोहरा ॥८८॥ कनका किनवा विद्या विविधा च प्रकीर्तिता । मेषा
वृषाह्वया चैव मिथुना कर्कटा तथा ॥८८॥ सिंहा कन्या तुला कोटा चापाच
मकरा तथा ॥ कुम्भा मीना च सारा च सर्वभक्षा तथैव च ||८९|| विश्वात्मा
विविधोडू तचित्ररूपा च कीर्तिता | निःसपत्ना निरातंका याचनाचिन्त्य
वैभवा ||९०|| रक्ता चैव ततः प्रोक्ता विद्याप्राप्तिस्वरूपिणी । हुल्लेखा
क्लेदिनी क्लिना क्षोभिणी मदनातुरा ||९१॥ निरञ्जना रागवती तथंव
मदनावती । मेखला द्राविणी वेगवती चैव प्रकीर्तिता ॥९२॥ कमला कामिनी
कल्पा कला च कलिताद्भता । किराता च तथा काला कदना कौशिका
तथा ॥९३॥ कम्बुवादनिका चैव कातरा कपटा तथा कोर्तिश्चापि कुमारी
च कुङ्कुमा परिकीर्तिता ॥९४॥ भञ्जिनी वेगिनी नागा चपला पेशला सतो ।
रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी ॥९५॥ विह्वला कर्षिणी लोला

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP