English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 225

Puran Kavya Stotra Sudha - Page 225

Puran Kavya Stotra Sudha - Page 225


२१०
पुराणकाव्यस्तोत्रसुधा |
पुरुषः पद्मलोचनः ॥ अर्थितव्यस्सदाचारदशर्वदशम्भुर्महेश्वरः ||२|| [ ईश्वर;
स्थाणुरीशानः सहस्राक्षः सहस्रपात् || वरीयान् वरदो वन्द्यः शङ्करः परमे-
श्वरः ॥ गङ्गाधरः शूलघरः परार्थकप्रयोजनः ॥ सर्वज्ञः सर्वदेवादिगिरिधत्वा
जटाघर: ॥ ] चन्द्रापीडश्चन्द्रमौलिविश्वं विश्वंभरेश्वरः ॥ वेदान्तसारसन्दोहः
कपाली नीललोहितः ॥३॥ ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥
अष्टमूर्तिविश्वमूर्तिस्त्रिवर्गस्स्वर्गसाधनः ॥४॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रि-
लोचनः ॥ वामदेवो महादेवो पाण्डुः परिदृढो दृढः ॥ ५॥ विश्वरूपो विरूपाक्षो
वागीशः शुचिरन्तरः || सर्वप्रणयसंवादी वृषाङको वृषवाहनः ॥ ६॥ ईशः पिनाको
खट्वाङ्गो चित्रवेशश्चिरन्तनः । तमोहरो महायोगी गोप्ता ब्रह्माण्डहुज्जो
॥ ७ ॥ कालकाल: कृत्तिवासाः सुभगः प्रणवात्मकः | उन्मत्तवेषश्चक्षुष्यो
दुर्वासाः स्मरशासनः ||८|| दिव्यायुधः स्कन्दगुरुः परमेष्ठी परायणः । अनादि-
मध्यनिधनो गिरीशो गिरिबान्धवः ||९|| कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमो-
तमः | समाविवेद्यो कोदण्डी नीलकण्ठः परश्वधी ॥१०॥ विशालाक्षो मृग-
ब्यावस्सुरेशस्सूर्य्यतापनः धर्माध्यक्षः क्षमाक्षेत्रं भगवान्भगनेत्रभित् ||११||
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः प्रियंवदः । दान्तो दयाकरो दक्षः कप
कामशासनः ।। १२ । इमशाननिलपस्सूक्ष्म शमशानस्यो महेश्वरः । लोककर्ता
भूतपतिर्महाकर्ता महौत्रविः ||१३|| तोऽमृताः सौम्यो महानोतिर्महामतिः
तेजोमयोऽमृतमयोऽन्नमयश्च सुधापतिः ॥१४॥ उत्तरी गोपतिर्मोप्ता ज्ञानगम्यः
पुरातनः । नोतिस्सुनीतिश्शुद्धात्मा सोमस्सोमरतस्सुखी ||१५|| अजातशत्रु-
रालोकसंभाव्यो हव्यवाहनः । लोककारो वेदकारस्सूत्रकारस्सनातनः ॥१६॥
महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः । पिनाकपाणिर्भूदेवस्स्वस्तिदः
स्वस्तिकृत सदा ॥ १७॥ त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः । ब्रह्म
धूग्विश्वसूक स्वर्ग: कणिकारप्रियः कविः ॥१८॥ शाखो विशाखो गोशाखशिशबो
भिषगनुत्तमः । गंगाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थिरः ॥१९॥ विजि-
तात्मा विधेयात्मा भूतवाहनसारथि: । सगणो गणकार्यश्च सुकत्तिरिछन-
संशयः ||२०|| कामदेव: कामपालो भस्मोद्धूलितविग्रहः । भस्मप्रियो भस्म-
शायी कामी कान्तः कृतागमः ||२१|| समावर्ती निवृत्तात्मा धर्मयुक्तः सदा-
शिवः । चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ||२२|| दुर्लभो दुर्गमो दुर्ग:
सर्वायुषविशारदः । अध्यात्मयोगनिलयस्सुतन्तुस्तन्तुवर्द्धनः ||२३|| शुभाइगो

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP