English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 228

Puran Kavya Stotra Sudha - Page 228

Puran Kavya Stotra Sudha - Page 228


स्तो त्र यो गः- 1
- शिवसहस्रनामस्तोत्रम्
२१३
नभोगति: । हृत्पुण्डरीकमासीनइशऋऋशान्तिर्वृषाकपिः ॥ ७० ॥ उष्णो गृहपतिः
कृष्णस्समर्थोऽनर्थनाशनः ॥ अधर्मशत्रुरज्ञेयः पुरुहूतः पुरश्रुतः ॥७१॥ ब्रह्मगर्भो
बृहद्दर्भो धर्मधेनुर्धनागमः । जगद्वितंषी सुगतः कुमार: कुशलागमः ॥७२॥
हिरण्यवर्णो ज्योतिष्मानानाभूतरतो ध्वनिः | आरोग्यो नमनाध्यक्षो विश्वा-
मित्रो घनेश्वरः ||७३|| ब्रह्मज्योतिर्वसुर्षामा महाज्योतिरनुत्तमः ॥ मातामहो
मातरिश्वा नभस्वान्नागहारवृक् ||७४ || पुलस्त्यः पुलहोऽगस्त्यो जातूकभ्यं:
पराशरः । निरावरणनिर्वारो विरच्यो विष्टरभवाः ॥७५॥ आत्मभूरनिरुद्धोऽ
त्रिर्ज्ञानमूर्तिर्महायशाः । लोकवीराप्रणीवरश्चन्द्रस्सत्यपराक्रमः ॥७६॥ व्याल-
कल्पो महाकल्पः कल्पवृक्ष: कलाघर: | अलंकरिष्णुरचलो रोचिष्णुविक्रमोन्नत:
॥७७|| आयुः शब्दपतिर्वाग्मो प्लवनश्शिखि सारथि: ।' असंस्पृष्टोऽतिथिशत्रुः
प्रमाथी पादपासनः ॥७८ | वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः | जप्यो
जरादिशमनो लोहितश्च तनूनपात् ॥७९॥ पृषदश्वो नभोयोनिस्सुप्रतोकस्तमि
खहा। निदाघस्तपनो मेघभक्षः परपुरंजयः ||८०॥ सुखातिलस्मुनिष्पन्न-
सुरभिक्तिशिरात्मकः | वसन्तो माधवो ग्रीष्मो नभस्यो बोजवाहनः ||८१॥
अंगिरा गुरुरात्रेयो विमलो विश्ववाहनः । पावन: पुरजिच्छकस्त्रविद्यो
नववाहनः ||८२ || मनोबुद्धिरहंकार: क्षेत्रज्ञ: क्षेत्रपालक: | जमदग्निर्जल-
निर्घािधिगालो विश्वगालवः ||८३|| अघोरोऽनुत्तरो यज्ञश्रेष्ठो निःश्रेयसप्रदः ।
शैलो गगनकुन्दाभो दानवारिररिन्दमः ||८४|| चामुण्डो जनकश्चारुनिश्शल्यो
लोकशल्यधूक | चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥८५॥ आम्नायोऽथ समा-
स्नायस्तोर्थदेवश्शिवालयः । बहुरूपो महारूपस्सर्वरूपश्चराचरः || ६ || न्याय-
निर्मायको न्यायो न्याधगम्यो निरञ्जनः | सहस्रमूर्द्धा देवेन्द्रस्सर्वशास्त्र प्रभञ्जनः
||८७|| सुण्डो विरूषो विकृतो दण्डी नादी गुणोत्तमः । पिगलाओ हि बहुक्षो
नीलप्रोवो निरामयः ॥८८॥ सहस्रबाहुस्सर्वेशरशरण्यस्सर्वलोकधूक् | पद्मासनः
परंज्योति: पारंपर्यफलप्रदः ||८९|| पद्यगर्भो महागर्भो विश्वगर्भो विचक्षणः
परावरज्ञो वरदो वरेण्यश्च महास्वनः ॥९०॥ देवासरगुरुर्देवो देवासुरनमस्कृतः
। देवासुरमहामित्रो देवासुरमहेश्वरः ॥९१॥ देवासुरेश्वरो दिव्यो देवासुर-
महाश्रयः । देवदेवोऽनयोऽचिन्त्यो देवतात्मात्मसम्भवः ॥९२॥ सद्यो महासुर-
व्याषो देवसिंहो दिवाकरः । विबुधाप्रचर: श्रेष्ठः सर्वदेवोत्तमोत्तमः ||९३॥
शिवज्ञानरतः श्रीमासिखी श्रीपवंतप्रियः | बज्रहस्तस्सिद्धखड्गो नरसिंह-

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP