English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 238

Puran Kavya Stotra Sudha - Page 238

Puran Kavya Stotra Sudha - Page 238


स्तो त्र यो गः – कामाक्षीस्तोत्रम्
-
देवा ऊचुः -
देवि प्रसोद परिपालय नोऽरिभोर्तोनित्यं यथासुरवधादधुनैव सद्यः ||
पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् ॥३४॥
प्रणतानां प्रसीद त्वं देवि विश्वातिहारिणि ||
त्रैलोक्यवासिनामोडचे लोकानां वरदा भव ॥ ३५॥
५२. कामाक्षीस्तोत्रम् (ललिता)
( ब्रह्माण्ड, उत्तर भाग, १३ )
२२३
जय देवि जगन्मातर्जय देवि परात्परे ॥
जय कल्याणनिलये जय कामकलात्मिके ॥१॥
जयकारि च वामाक्षि जय कामाक्षि सुन्दरि ॥
जयाखिलसुराराध्ये जय कामेशि मानदे ॥२॥
जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके ||
जय नारायण परे नंदिताशेषविष्टपे ||३||
जय श्रीकण्ठदयिते जय श्रीललितेम्बिके ||
जय श्रीविजये देवि विजयश्रीसमृद्धिदे ॥४॥
जातस्य जायमानस्य इष्टापूर्तस्य हेतवे |
नमस्तस्यै त्रिजगतां पालयित्र्यं परात्परे ॥५॥
कलामूहूर्तकाष्ठाहर्मा सर्तुशरदात्मने ॥
नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ६॥
नमः सहस्रहस्तान्जपादपकजशोभिते ॥
अणोरणुतरे देवि महतोपि महोयसि ||७||
परात्परतरे मातस्तेजस्तेजीयसामपि ॥
अतलं तु भवेत्पादी वितलं जानुनी तव ॥८॥
रसातलं कटोदेशः कुक्षिस्ते धरणी भवेत् ॥
हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥९॥
दृशश्चन्द्राकंदहना दिशस्ते बाहबोऽम्बिके ||
मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥१०॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP