मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
नारायण सूक्तम्

नारायण सूक्तम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे.
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation of the universe’


सहस्र शीर्ष देव विश्वाक्ष विश्वशभुवम् ।

विश्वै नारायण देव अक्षर परम पदम् ॥१॥

विश्वत परमान्नित्य विश्व नारायण हरिम् ।

विश्व एव इद पुरुष तद्विश्व उपजीवति ॥२॥

पति विश्वस्य आत्मा ईश्वर शाश्वत शिवमच्युतम् ।

नारायण महाज्ञेय विश्वात्मान परायणम् ॥३॥

नारायण परो ज्योतिरात्मा नारायण पर ।

नारायण पर ब्रह्म तत्त्व नारायण पर ।

नारायण परो ध्याता ध्यान नारायण पर ॥४॥

यच्च किचित् जगत् सर्व दृश्यते श्रूयतेऽपि वा ।

अतर्बहिश्च तत्सर्व व्याप्य नारायण स्थित ॥५॥

अनन्त अव्यय कवि समुद्रेन्त विश्वशभुवम् ।

पद्म कोश प्रतीकाश हृदय च अपि अधोमुखम् ॥६॥

अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति ।

ज्वालामालाकुल भाती विश्वस्यायतन महत् ॥७॥

सन्तत शिलाभिस्तु लम्बत्या कोशसन्निभम् ।

तस्यान्ते सुषिर सूक्ष्म तस्मिन् सर्व प्रतिष्ठितम् ॥८॥

तस्य मध्ये महानग्नि विश्वार्चि विश्वतो मुख ।

सोऽग्रविभजतिष्ठन् आहार अजर कवि ॥९॥

तिर्यगूर्ध्वमधश्शायी रश्मय तस्य सन्तता ।

सन्तापयति स्व देहमापादतलमास्तक ।

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ॥१०॥

नीलतोयदमध्यस्थद्विद्युल्लेखेव भास्वरा ।

नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥११॥

तस्या शिखाया मध्ये परमात्मा व्यवस्थित ।

स ब्रह्म स शिव स हरि स इन्द्र सोऽक्षर परम स्वराट् ॥१२॥

ऋत सत्य पर ब्रह्म पुरुष कृष्ण पिङ्गलम् ।

ऊर्ध्वरेत विरूपाक्ष विश्वरूपाय वै नमो नम ॥१३॥

ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।

तन्नो विष्णु प्रचोदयात् ॥१४॥

ॐ शांति शांति शांति ॥

N/A

References : N/A
Last Updated : April 15, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP