मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
गुरुवातपुरीश पञ्चरत्नं

गुरुवातपुरीश पञ्चरत्नं

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


कल्याणरूपाय कलौ जनानां कल्याणदात्रे करुणासुधाब्दे ।
शङ्खादि दिव्यायुध सत्कराय वातालयाधीश नमोऽनमस्ते॥१॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

नारायणेत्याति जपद्भिरुच्चैः भक्तैः सदापूर्णमहालयाय ।
स्वतीर्थगाङ्गोपं वारिमग्न निवर्तिताशेषरुजे नमस्ते॥२॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

ब्राह्मे मुहूर्ते परिधः स्वभक्तैः संदृष्टसर्वोत्तमविश्वरूप ।
स्वतैलसंसेवकरोगहर्त्रे वातालयाधीश नमोऽनमस्ते॥३॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

बालान् स्वकीयान् तवसन्निधाने दिव्यान्नदानात्परिपालयद्भिः ।
सदा पठद्भिश्च पुराणरत्नं संसेवितायास्तु नमो हरे ते॥४॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

नित्यान्नदात्रे च महीसुरेभ्यः नित्यं दिविस्थैर्निशि पूजिताय ।
मात्रा च पित्रा च तथोद्धवेन संपूजितायास्तु नमोऽनमस्ते॥५॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

अनंतरामाख्य महिप्रणीतं स्तोत्रं पठेद्यस्तु नरस्त्रिकालम् ।
वातालयेशस्य कृपाफलेन लभेत सर्वाणि च मङ्गलानि ॥
गुरुवातपुरीश पञ्चकाख्यं स्तुतिरत्नं पठतां सुमङ्गल स्यात् ।
हृदि चापि विशेत् हरिः स्वयं तु रतिनाथायुततुल्यदेहकान्तिः ॥

नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ।
नारायण नारायण नारायण नारायण
नारायण नारायण नारायण नारायण ॥

========================

 ॥जगन्नाथ पंचकम् ॥
 
रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं
मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् ।
वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं
पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥१॥
फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं
विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् ।
दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥२॥
उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं
राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।
भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥३॥
नीलाद्रौ शंखमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालंकारयुक्तं नवघन रुचिरं संयुतं चाग्रजेन ।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवंद्यं
वेदानां सारमीशं सुजनपरिवृतं ब्रह्मदारुं स्मरामि ॥४॥
दोर्भ्यां शोभितलांगलं समुसलं कादम्बरीचञ्चलं
रत्नाढ्यं वरकुण्डलं भुजबलैराकांतभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं
संग्रामे चपलं शशांकधवलं श्रीकामपालं भजे ॥५॥
इति श्रीजगन्नाथपञ्चकं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP