मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
विष्णु पञ्चायुध स्तोत्रम्

विष्णु पञ्चायुध स्तोत्रम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषां प्राणविनाशविष्णोश्चक्रं सदाऽहं शरणं प्रपद्ये ॥१॥
विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥२॥
हिरण्मयीं मेरुसमानसारं कौमोदकीं दैत्यकुलैकहन्त्रीं ।
वैकुण्ठनामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥३॥
रक्षोऽसुराणां कठिनोग्रकण्ठ च्छेदक्षरच्छोणितदिग्धधाराम् ।
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥४॥
यज्ज्यानिनादश्वरणा त्सुराणां चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याशनिबाणवल्लिः शार्ङ्ग सदाऽहं शरणं प्रपद्ये ॥५॥
इमं हरें पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते । पठेद्योसुदिनं
समस्तदुःखानि भयानि तस्य पापानि नश्यन्ति सुखानि सन्ति ॥६॥
वनेरणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु ।
इमं पठन् स्तोत्र मनाकुलात्मा सुखी भवेत् तत्कृतसर्वरक्षः ॥७॥
सचक्रशङ्खं गदाखड्गशार्थौलणणं
 पीताम्बरं कौस्तुभवत्सलाञ्छितम् ।
श्रिया समेतोज्ज्वल शोभिताङ्गं
 विष्णुं सदाऽहं शरणं प्रपद्ये ।
जलेरक्षतु वाराहः स्थलेरक्षतु वामनः ।
 अटव्यां नारसिंहश्च सर्वतः पातु केशवः ।
इति श्री विष्णु पञ्चायुध स्तोत्रम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP