मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
श्रीगोविंदाष्टकम्

श्रीगोविंदाष्टकम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशाय नम: ॥ चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् ।

रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविंदं परमसूखकंदं भजत रे ॥ १ ॥

महांभोधिस्थानं स्थिरचरनिदानंदिविजपं सुधाधारापानं विहगपतियानं यमरतम् ।

मनोज्ञंसुज्ञानं मुनिजननिधानं ध्रुवपदं सदा० ॥ २ ॥

धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरैर्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् ।

मनोमानामेयं सपदि ह्रदि नेयं नवतनुं सदा० ॥ ३॥

महामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशिमुखम् ।

कलातीतं कालं गतिहतमरालं मुररिपुं सदा० ॥ ४ ॥

नभोबिम्बस्फीतं निगमगणतीतं समगतिं सुरौघे संप्रीतं दितिजविपरीत पुरिशयम् ।

गिरां पंथातीतं स्वदितनवतीतं नयकरं सदा० ॥ ५ ॥

परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् ।

खगेशं नागेशं निखिलभुवनेशं नगधरं सदा० ॥ ६ ॥

रमाकांतं कान्तं भवभयलयांतं भवसुखं दुराशांतं शांतं निखिलह्रदि भांतं भुवनपम् ।

विवादांतंदांतं दनुजनिचरांतं सुचरितं सदा० ॥ ७ ॥

जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिश्ष्ठं त्रिभुवनवरिष्ठं वरवहम् ।

स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा० ॥ ८ ॥

गदापाणेरे तद्‌दुरितदलनं दु:खशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् ।

सभुक्त्वाभोगौघं चिरमिह ततोऽपास्तवृजिनो वरं विष्णो: स्थानं व्रजंति खलु वैकुंठभुवनम् ॥ ९ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानंदविरचितं श्रीगोविंदाष्टकं सम्पूर्णम् ॥

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP