मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
रमापत्यष्टकम्

रमापत्यष्टकम्

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशाय नम: ॥

जगदादिमनादिमजं पुरुषं शरदंबरतुल्यतनुं वितनुम् ।

धृतकंजरथांगगदं विगदं प्रणमामि रमाधिपतिं तमहम् ॥ १ ॥

कमलाननकंजरतं विरतं ह्रदि योगिजनै: कलितं ललितम् । कुजनै: सुजनैरलभं सुलभं प्रण० ॥ २ ॥

मुनिवृन्दह्रदिस्थपदं सुपदं निखिलाध्वरभागभुजं सुभुजम् । ह्रतवासवमुख्यमदं विमदं प्रण० ॥ ३ ॥

ह्रतदानवदृप्तबलं सुबलं स्वजनास्तसमस्तमलं विमलम् । समपास्त गजेंद्रदरं सुंदरं प्रण० ॥ ४ ॥

परिकल्पितसर्वकलं विकलं सकलागमगीतगुणं विगुणम् । भवपाशनिराकरणं शरणं प्रण० ॥ ५ ॥

मृतिजन्मजराशमनं कमनं शरणागतभीतिहरं दहरम् । परितुष्टरमाह्रदयं सुदयं प्रण० ॥ ६ ॥

सकलावनिबिंबधरं स्वधरं परिपूरितसर्वदिशं सुदृशम् । गतशोकमशोककरं सुकरं प्रण० ॥ ७ ॥

मथितार्णवराजरसं सरसं ग्रथिताखिललोकह्रदं सुह्रदम् । प्रथिताद्‌भुतशक्तिगणं सुगणं प्रण० ॥ ८ ॥

सुखराशिकरं भवबंधहरं परमाष्टकमेतदनन्यमति: ।

पठतीह तु योऽनिशमेव नरो लभते खलु विष्णुपदं स परम् ॥ ९ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानंदविरचितं श्रीरमापत्यष्टकं सम्पूर्णम् ॥

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP