मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
विष्णूस्तवराजः

विष्णूस्तवराजः

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशाय नम: ॥ पद्मोवाच ॥

योगेन सिद्धविबुधै: परिभाव्यमानं लक्ष्म्यालयं तुलसिकाचितभक्तभृंगम् ।

प्रोत्तुंगरक्तनखरांगुलिपत्रचित्रं गंगारसं हरिपदांबुजमाश्रयेऽहम् ॥ १ ॥

गुंफन्मणिप्रचयघट्टितराजहंसशिञ्जत्सुनूपुरयुतं पदपद्मवृंदम् ।

पीतांबरांचलबिलोलचलत्पताकं स्वर्णत्रिवक्रवलयं च हरे: स्मरामि ॥ २ ॥

जंघे सुपर्णगलनीलमणिप्रवृद्धे शोभास्पदारुणमणिद्युति चंचुमध्ये ।

आरक्तपादतललंबनशोभमाने लोकेक्षणोत्सव करे च हरे: स्मरामि ॥ ३ ॥

ते जानुनी मखपतेर्भुजमूलसंगरंगोत्सवावृततडिद्वसने विचित्रे ।

चंचत्पतत्रिमुखनिर्गतसामगीतविस्तारितात्मयशसी च हरे: स्मरामि ॥ ४ ॥

विष्णो: कटिं विधिकृतांतमनोजभूमिं जीवांडकोशगणसंगदुकूलमध्याम् ।

नानागुणप्रकृतिवीतविचित्रवस्त्रां ध्याये निबद्धवसनां खगपृष्ठसंस्थाम ॥ ५ ॥

शांतोदरं भगवतस्त्रिवलिप्रकाशमावर्तनाभिविकसद्विधिजन्मपद्मम् ।

नाडीनदीगणरसोत्थसितांत्रसिंधु ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥ ६ ॥

वक्ष: पयोधितनयाकुचकुंकुमेन हारेण कौस्तुभमणिप्रभया विभातम् ।

श्रीवत्सलक्ष्महरिचंदनजप्रसूनमालोचितं भगवत: सुभगं स्मरामि ॥ ७ ॥

बाहु सुवेषसदनौ वलयांगदादिशोभास्पदौ दुरितदैत्यविनाशदक्षौ ।

तौ दक्षिणौ भगवतश्च गदासुनाभतेजोऽर्जितौ सुललितौ मनसा स्मरामि ॥ ८ ॥

वामौ भुजौमुररिपोर्धृतपद्मशंखौ श्यामौ करींद्रकरवन्मणिभूषणाढयौ ।

रक्तांगुलिप्रचयचुंबितजानुमध्यौ पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥ ९ ॥

कंठं मृणालममलं मुखपंकजस्य लेखात्रयेण वनमालिकया निवीतम् ।

किंवा विमुक्तिवशमन्त्रकसत्फलस्य वृंतं चिरं भगवत: सुभगं स्मरामि ॥ १० ॥

वक्त्रांबुजं दशनहासविकाररम्यं रक्ताधरौष्ठवरकोमलवाक्सुधाढयम् ।

सन्मानसोद्भवचलेक्षणपत्रचित्रं लोकाभिरामममलं च हरे: स्मरामि ॥ ११ ॥

सूरात्मजावसथगंधमिदंसुनासंभ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् ।

कामोत्सवं च कमलाह्रदयप्रकाशं संचिन्तयामि हरिवक्त्रविलासदक्षम् ॥ १२ ॥

कर्णौ लसन्मकरकुंडलगंडलोलौ नाना दिशांच नभसश्च विकासगेहम् ।

लोलालकप्रचयचुंबनकुंचिताग्रौ लग्नौ हरेर्मणि किरीटतटे स्मरामि ॥ १३ ॥

भालं विचित्रतिलकं प्रियचारुगन्धं गोरोचनाया रचनाया ललनाक्षिसख्यम् ।

ब्रह्मैकधाम मणिकांतकिरीटजुष्टं ध्याये मनो नयन हारकमीश्वरस्य ॥ १४ ॥

श्रीवासुदेवचिकुरं कुटिलं निबद्धं नानासुगंधिकुसुमै: स्वराजनादरेण ।

दीर्घ रमाह्रदयगं शमलं धुनंतं ध्यायेऽम्बुवाहरुचिरं ह्रदयाब्ज मध्ये ॥ १५ ॥

मेघाकारं सोमसूर्यप्रकाशं सुभ्रून्नासं शक्रचापैकमानम् ।

लोकातीतं पुण्डरीकायताक्षं विद्युच्चैलं चाश्रयेऽहंत्वपूर्वम् ॥ १६ ॥

दीनं हीनं सेवया दैवगत्या पापैस्तापै: पूरितं मे शरीरम् ।

लोभाक्रांतं शोकमोहादिविद्धं कृपादृष्टया पाहि मां वासुदेव ॥ १७ ॥

येभक्त्याद्यां ध्यायमानां मनोज्ञां व्यक्तिंविष्णो:षोडशश्लोकपुष्पै: ।

स्तुत्वा नत्वा पूजयित्वा विधिज्ञा: शुद्धा मुक्ता ब्रह्मसौख्यं प्रयांति ॥ १८ ॥

पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् ।

धन्यं यशस्यमायुष्यं स्वर्ग्यंस्वस्त्ययनं परम् ॥ १९ ॥

पठंति ये महाभागास्ते मुच्यंतेऽहसोऽखिलात् ।

धर्मार्थकाममोक्षाणां-परत्रेह फल प्रदम् ॥ २० ॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्ये पद्माप्रोक्तो विष्णुस्तवराज: संपूर्ण: ।

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP