संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथऋष्यादितर्पणम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथऋष्यादितर्पणम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


साक्षतहस्त:कुशमध्येन । कश्यपंतर्पयामि । अत्रिंतर्पयामि । भरद्वाजंतर्पयामि । विश्वा
मित्रंतर्पयामि । गौतमंतर्पयामि । जमदग्निंतर्पयामि । वसिष्ठंतर्पयामि । अरुंधतींतर्प
यामि ॥
उपवीतीदेवतीर्थेनकुशाग्रै: ॥ सावित्रींतर्पयामि । छंदांसृषींस्तर्पयामि । अग्निंतर्पयामि ।
अप्तृणसूर्यांस्तर्पयामि । मरुतस्तर्पयामि । अग्निंतर्पयामि । विश्वान्देवांस्तर्पयामि ।
अग्निंतर्पयामि । संजानंतर्पयामि ॥
अथब्रह्मयज्ञांगतर्पणं । प्रजापतिस्तृप्यतु । ब्रह्मातृप्यतु । वेदास्तृप्यंतु । देवास्तृप्यंतु । ऋषयस्तृप्यंतु । सर्वाणिछंदांसितृप्यंतु । ओंकारस्तृप्यतु । वषट्‍कारस्तृप्यतु । व्याहृतयस्तृप्यंतु । सावित्रीतृप्यतु । यज्ञास्तृप्यंतु । ध्यावापृथिवीतृप्यतां । अंतरिक्षंतृ
प्यंतु । अहोरात्राणितृप्यंतु । सांख्यास्तृप्यंतु । सिध्दास्तृप्यंतु । समुद्रास्तृप्यंतु । नध्य
स्तृप्यंतु । गिरयस्तृप्यंतु । क्षेत्रौषधिवनस्पतिगंधर्वाप्सरसस्तृप्यंतु । नागास्तृप्यंतु ।
वयांसितृप्यंतु । गावस्तृप्यंतु । साध्यास्तृप्यंतु । विप्रास्तृप्यंतु । यक्षास्तृप्यंतु । रक्षांसितृप्यंतु । भूतानितृप्यंतु । एवमंतानितृप्यंतु ॥
अथर्षय: । निवीती ॥ ऋषितीर्थेनकुशमध्येनशतर्चिनस्तृप्यंतु । माध्यमास्तृप्यंतु । गृत्समदस्तृप्यतु । विश्वामित्रस्तृप्यतु । वामदेवस्तृप्यतु । अत्रिस्तृप्यतु । भरद्वाजस्तृ
प्यस्तु । वसिष्ठस्तृप्यतु । प्रगाथास्तृप्यंतु । पावमान्यस्तृप्यंतु । क्षुद्रसूक्तास्तृप्यंतु ।
महासूक्तास्तृप्यंतु ॥
प्राचीनावीती ॥ (जीवत्पितृकैरंगुष्ठपर्यंतं) पितृतीर्थेनद्विगुणीकृतकुशमूलाग्रै: । सुमंतुजै
मिनिवैशंपायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्यास्तृप्यंतु । जानंतिबाहविगार्ग्यगौतम
शाकल्यबाभ्रव्यमांडूकेयास्तृप्यंतु । गार्गीवाचक्नवीतृप्यतु । महापैंग्यंतर्पयामि । सुयज्ञंत
र्पयामि । सांख्यायनंतर्पयामि । ऐतरेयंतर्पयामि । महैतरेयंतर्पयामि । शाकलंतर्पयामि । बाष्कलंतर्पयामि । सुजातवक्रंतर्पयामि । औदवाहिंतर्पयामि । महौदवाहिंतर्पयामि । सौजामिंतर्पयामि । शौनकंतर्पयामि । आश्वलायनंतर्पयामि । येचान्येआचार्यास्तेसर्वेतृ
प्यंतु ॥
तत:स्वपितृतर्पणं ॥ अस्मत् पितरं अमुकशर्माणं अमुकगोत्रं वसुरुपं स्वधानमस्तर्पयामि
। ३ ।
पितामहं अ० श० अ० गो. रुद्ररुपंस्व० । प्रपितामहं अ० श० अ० गो० आदित्यरुपं स्व० । मातरं अमुकदां अमुकगोत्रां वसुरुपां स्व० । पितामहीं अ० अ० गो० रुद्ररुपा स्व०  । प्रपितामहीं अ० अ० गो० आदित्यरुपां स्व० । सापत्नमातरं अ० अ० गो० वसुरुपां स्व० । मातामहं अमुकशर्माणं अमुकगोत्रं सपत्नीकं वसुरुपं स्व० । मातु:पिता
महं अ० श० अ० गो० सप० रुद्ररुपं स्व० । मातु:प्रतितामहं अ० श० अ० गो० सप० आदित्यरुपं स्व० । पत्नीं अमुकदां अमुकगोत्रां वसुरुपां स्व० । सुतं अमुकशर्माणं अ० गो० सप० ससुतं वसुरुपं स्व० । दुहितरं अमुकदां अमुक० । सभर्तृकां ससुतां वसुरुपां
स्व० । पितृव्यं अ० श० गो० सप० ससुतं वसुरुपं स्व० । मातुलं अ० श० अ० गो० सप० ससुतं० स्व० । भ्रातरं अ० श० अ० गो० सप० ससुतं वसु० स्व० । पितृभगिनीं
अमुकदां अमुकगोत्रां सभर्तृकां ससुतां वसुरुपां स्व० । मातृभगिनीं अमुकदां अमुकगोत्रां
सभर्तृकां ससुतं वसुरुपां स्व० । आत्मभगिनीं अमुकदां अ० गो० स० ससु० वसु० स्व०
। श्वशुरं अ० श० अ० गो० सप० ससुतं वसुरुपं स्व० । गुरुं अ० श० अ० गो० सप०
ससुतं वसुरुपं स्व० । शिष्य अमुकशर्माणं अ० गो० वसुरुपं स्व० । आप्तं अ० श० अ० गो० वसुरुपं स्वधानमस्तर्पयामि ॥
तयोयमतर्पणं ॥ यमंतर्पयामि । धर्मराजंतर्पयामि । मृत्युंतर्पयामि । अंतकंतर्पयामि । वैवस्वतंतर्पयामि । कालंतर्पयामि । सर्वभूतक्षयंतर्पयामि । औदुंबरतर्पयामि । दध्नंतर्पयामि । नीलंतर्पयामि । परमेष्ठिनंतर्पयामि । वृकोदरंतर्पयामि । चित्रंतर्पयामि । चित्रगुप्तंतर्पयामि ॥
यमोनिहंतापितृधर्मराजोवैवस्वतोदंडधरश्चकाल: ॥ भूताधिपोदत्तकृतानुसारीकृतांतएतदृश
भिर्जपंति ॥ इतितिष्ठंतोदशवारंसर्वेजपेयु: ॥ ॐ आग्राअग्नइहासेहोत्रांयविष्ठभारतीं । वरुत्रींधिषणांवह ॥१॥
अधेवासंपरिमातूरिहन्नहतुविग्रेभि:सत्वभिर्यातिविज्रय: ॥ वयोदधत्पद्वतेरेरिहत्सदानुश्ये
नीसचतेवर्तनीरह ॥२॥
अयंयज्ञोदेवयाअयंमियेधइमाब्रह्माण्ययमिंद्रसोम: । स्तीर्णंबर्हिरातुशक्रप्रयाहिपिबानिषध्य
विमुचाहरीइह ॥३॥
अतीयामनिदस्तिर:स्वस्तिभिर्हित्वावध्यमराती: । वृष्टीव् शंयोरापउस्त्रिभेषजंस्याममरुत:
सह ॥४॥
अग्नेरक्षाणोअंहस:प्रतिष्मदेवरीषत: । तपिष्ठैरजरोदह ॥५॥
अग्नेभवसुषमिधासभिध्दउतबर्हिरुर्वियाविस्तृणीतां । उतद्वारउशतीर्विश्रयंतामुतदेवाँउशत
आवहेह ॥६॥
अध्यामुरीयदियातुधानोअस्मियदिवायुस्ततपपूरुषस्य । अधासवीरैर्दशभिविंयूयायोमामोघं
यातुधानेत्याह ॥७॥
अध्वर्योद्रावयात्वंसोममिद्र:पिपासति । उपनूनंयुयुजेवृषणाहरीआचजगामवृत्रहा ॥८॥
अग्निंदूतंपुरोदधेहव्यवाहमुपब्रुवे । देवाँआसादयादिह ॥९॥
अग्नेबाधस्वविमृधोविदुर्गहापामीवामपरक्षांसिसेध । अस्मात्समुद्राद्बृहतोदिवोनोपांभूमान
मुषन:सृजेह ॥१०॥
तत:शांत्यर्थंआनोभद्रा:शंनइंद्राग्नीइत्यादिशांतिसूक्तानिसुवृष्टयर्थंपर्जन्यसूक्तानिचजपेत् ॥
ॐ विश्वेत्तातेसवनेषुप्रवाच्यायाचकर्थमघवन्निंद्रसुन्वते । पारावतंयत्पुरुसंभृतंवस्वपावृणो:
शरभायऋषिंबंधवे ॥
इतिमंत्रेणऋषीन् जलेउद्वासयेत् ॥ वेदप्रीत्यर्थंब्राह्मणान्भोजयेत् ॥ गच्छगच्छसुरश्रेष्ठ
स्वस्थानेपरमेश्वर । यत्रब्रह्मादयोदेवास्तत्रगच्छहुताशन ॥ इत्यग्निंविसृज्यद्विराचामेत् ॥ इत्युत्सर्जनप्रयोग: ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP