संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथभूतयज्ञ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथभूतयज्ञ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: भूमिंप्रोक्ष्य द्वितीयभागादन्नमादायप्राचीमारभ्यईशानीपर्यंतंचक्राकारंनैरंतर्येण सूर्यायस्वाहा ॥
प्रजापतयेस्वाहा ॥ सोमायवनस्पतेस्वाहा ॥ अग्नीषोमाभ्यांस्वाहा ॥ इंद्राग्निभ्यांस्वाहा ॥ ध्यावापृथिवीभ्यांस्वाहा ॥ धन्वन्तरयेस्वाहा ॥ इंद्रायस्वाहा ॥ विश्वेभ्योदेवेभ्य:स्वाहा ॥ ब्रह्मणेस्वाहा ॥ अभ्ध्य:स्वाहा ॥ ओषधिवनस्पतिभ्य:० ॥ गृहाय० ॥ गृहदेवताभ्य० ॥ वास्तुदेवताभ्य: स्वाहेतिदत्वा चक्राब्दहि:प्राच्यांप्राक्संस्थं ॥
इद्रांयस्वाहा० ॥ इंद्रपुरुषेभ्य:० ॥ दक्षिणतउदक्संस्थं ॥ यमाय० ॥ यमपुरुषेभ्य:० ॥ पश्चिमत:प्राक्संस्थं ॥ वरूणाय० ॥ वरुणपुरुषेभ्य:० ॥ उत्तरस्यामुदक्संस्थं ॥ सोमाय० सोमपुरुषेभ्य:० ॥ चक्रमध्ये ॥ ब्रह्मणेस्वाहा ॥ तत्प्राच्यां ॥ ब्रह्मपुरुषेभ्य:० ॥ ब्रह्मणोदक्षिणत: ॥ विश्वेभ्योदेवेभ्य:० ॥ ब्रह्मण:पश्चिमत: ॥ सर्वेभ्योभूतेभ्योदिवाचारिभ्य:० ॥ चक्रादुत्तरतोरक्षोभ्य:स्वाहेतिदत्वापउपस्पृश्यतदुत्तरतोभूमिंप्रोक्ष्यद्वितीयंभूतयज्ञंकुर्यात् ॥ तत्रसूर्यपदस्थानेऽग्निपदंदिवापदस्थानेनक्तमितिविशेष: ॥ शेषंपूर्ववत् ॥
इतिभूतयज्ञ: ॥

N/A

References : N/A
Last Updated : July 07, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP