संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथरुद्रसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथरुद्रसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ इमारुद्रायतवसेकपर्दिनेक्षयद्वीरायप्रभरामहेती: ॥ यशाशमसदृविपदेचतुष्पदेवि
श्वंपुष्टंग्रामेअस्मिन्ननातुरं ॥ मृळानोद्रोतनोमयस्कृधिक्षयद्वीरायनमसाविधेमते ॥
यच्छंचयोश्चमनुरायेजेपितातदश्यामतवरुद्रप्रणीतिषु ॥ अश्यामतेसुमतिंदेवयज्ययाक्षयद्वी
रस्यतवरुद्रमीढ्व: ॥ सुम्नायन्निद्विशोअस्माकमाचरारिष्टवीराजुहवामतेहवि: ॥
त्वेषंवयंरुद्रंयज्ञसाधंवंकुंकविमवसेनिह्वयामहे ॥ आरेअस्मद्दैव्यंहेळोअस्यतुसुमतिमिद्वय
मस्यावृणीमहे ॥ दिवोवराहमरुषंकपर्दिनंत्वेषंरुपंनंनमसानिह्वायमहे ॥ हस्तेबिभ्रभ्देषजा
वार्याणिशर्मवर्मच्छर्दिरस्मभ्यंयंसत् ॥१॥
इदंपित्रेमरुतामुच्यतेवच:स्वादो:स्वादीयोरुद्रायवर्धनं ॥ रास्वचनोअमृतमर्तभोजनंत्मनेतोका
यतनयायमृळ ॥ मानोमहांतमुतमानोअर्भकंमानउक्षंतमुतमानउक्षितं ॥ मानोवधी: पितरं
मोतमातरंमान: प्रियास्तन्वोरुद्ररीरिष: ॥ मानस्तोकेतनयेमान आयौमानोगुषुमानोअश्वेषु
रीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ उपतेस्तोमान्पशुपाइवा
करंरास्वापितर्मरुतांसुम्नमस्मे ॥ भद्राहितेसुमतिर्मृळयत्तमाथावयमवइत्तेवृणीमहे ॥
आरेतेगोध्न्मुतपूरुषघ्नंक्षयद्वीरसुम्नमस्मेतेअस्तु ॥ मृळाचनोअधिचब्रूहिदेवाधाचन:शर्मय
च्छद्विबर्हा: ॥ अवोचामनमोअस्माअवस्यव:शृणोतुनोहवंरुद्रोमरुत्वान् ॥
तन्नोमित्रोवरुमामहंतामदिति:सिंधु:पृथिवीउतध्यौ: ॥२॥ इति ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP