संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथमन्युसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथमन्युसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ यस्तेमन्योइतिसप्तर्चस्यसूक्तस्यतापसोमन्युऋषि:मन्युर्देवताजगतीच्छंद:द्विती
यासप्तमीचत्रिष्टुप् ॥
त्वयामन्योइति सप्तर्चस्यसूक्तस्यतापसोमन्युऋषि: मन्युर्देवताआध्यास्तिस्त्रस्त्रिष्टुभ:
तत:श्चतस्त्रोजगत्य: ॥ ॐ यस्तेमन्योविधद्वज्रसायकसहओज:पुष्यतिविश्वमानुषक् ॥
साह्यामदासमार्यत्वयायुजासहस्कृतेनसहसाहस्वता ॥ मन्युरिन्द्रोमन्युरेवासदेवोमन्युर्होता
वरुणोजातवेदा: ॥ मन्युंविशईळतेमानुषीर्या:पाहिनोमन्योतपसासजोषा: ॥ अभिहिमन्यो
तवसस्तवीयान्तपसायुजाविजहिशत्रून् ॥ अमित्रहावृत्रदाहदस्युहाचविश्वावसून्याभरात्वंन: ॥ त्वंहिमन्योअभिभूत्योजा:स्वयंभूर्भामोअभिमातिषाह: ॥ विश्वचर्षणि:सहुरि:सहावानस्मा
स्वोज:पृतनासुधेहि ॥ अभाग:सन्नपपरेतोअस्मितवक्रत्वातविषस्यप्रचेत: ॥
तंत्वामन्योअक्रतुर्जिहिळाहंस्वातनूर्बलदेयायमेहि ॥ अयंतेअस्म्युपमेह्यर्वाड्प्रतीचीन:सहुरे
विश्वधाय: ॥ मन्योवज्रिन्नभिमामाववृत्स्वहनावदस्यूरुतबोध्यापे: ॥ अभिप्रेहिदक्षिणतोभ
वामेधावृत्राणिजंघनावभूरि ॥ जुहोमितेधरुणंमध्वोअग्रमुभाउपांशुप्रथमापिबाव ॥१॥
त्वयामन्योसरथमारुजंतोहर्षमाणसोधृषितामरुत्व: ॥ तिग्मेषवआयुधासंशिशानाभिप्रयंतु
रोअग्निरुपा: ॥ अग्निरिवमन्योतिषित:सहस्वसेनानीर्न:सहुरेहूतएधि ॥ हत्वायशत्रून्विभज
स्ववेदओजोमिमानोविमृधोनुदस्व ॥ सहस्वमन्योअभिमातिमस्मेरुजन्मृणन्प्रमृणन्प्रेहिशत्रू
न् ॥ उग्रंतेपाजोनन्वारुरुध्रेवशीवशंनयसएकजत्वम् ॥ एकोबहूनामसिमन्यवीळितोविशंवि
शंयुधयेसंशिशाधि ॥ अकृत्तरुक्त्वयायुजावयंध्युमन्तंघोषंविजयायकृण्महे ॥ विजेषकृदिंद्र
इवानब्रवो३स्माकंमन्योअधिपाभवेह ॥ प्रियंतेनामसहुरेगृणीमसिविद्मातमुत्संयतआबभूथ
॥ आभूत्यासहजावज्रसायकसहोबिभर्ष्याभिभूतउत्तरम् ॥ ऋत्वानोमन्योसहमेध्येधिमहाधन
स्यपुरुहूतसंसृजि ॥ संसृष्टंधनमुभयंसमाकृतमस्मभ्यंदत्तांवरुणश्चमन्यु: ॥ भियंअदधाना
हृदयेषुशत्रव:पराजितासोअपनिलयंताम् ॥२॥ इतिमन्युसूक्तंसमाप्तम् ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP