संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथगणपत्यथर्वशीर्षम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथगणपत्यथर्वशीर्षम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथगणेशाथर्वशीर्षंव्याख्यास्याम: ॥ ॐ नमस्तेगणपतये । त्वमेवप्रत्यक्षंतत्त्वम
सि । त्वमेवकेलंधर्तासि । त्वमेवसर्वंखल्विदंब्रह्मासि । त्वंसाक्षादात्मासिन्त्यं ॥१॥
ऋतंवच्मि । सत्यंवच्मि ॥२॥
अवत्वंमां । अववक्तारं । अवश्रोतारं । अवदातारं । अवधातारं । अवानूचानमवशिष्यं ।
अवपश्चात्तात् । अवपुरस्तात् । अवत्तरात्तात् । अवदक्षिणात्तात् । अवचोर्ध्वात्तात् । अवधरात्तात् । सर्वतोमांपाहिपाहिसमंतात् ॥३॥
त्वंवाड्मयस्त्वंचिन्मय: । त्वमानंदमयस्त्वंब्रह्ममय: । त्वसंच्चिदानंदाद्वितीयोसि ।
त्वंप्रत्यक्षंब्रह्मासि । त्वंज्ञानमयोविज्ञानयमोसि ॥४॥
सर्वंजगदिदंत्वत्तोजायते । सर्वंजगदिदंत्वत्ततिष्ठति । सर्वजगदिदंत्वयिलयमेष्यति ।
सर्वजगदिदंत्वयिप्रत्येति । त्वंभूमिरापोनलोनिलोनभ: । त्वंचत्वारिवाक् पदानि ॥५॥
त्वंगुणयातीत: । त्वंदेहत्रयातीत: । त्वंकालत्रयातीत: । त्वंमूलाधारस्थितोसिनित्यं ।
त्वंशक्तित्रयात्मक: । त्वांयोगिनोध्यायंतिनित्यं । त्वंब्रह्मात्वंविष्णुस्त्वंरुद्रस्त्वमिंद्रस्त्व
मग्नित्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वंब्रह्मभूर्भुव:स्वरोम् ॥६॥
गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरं । अनुस्वार:परतर: । अर्धेंदुलसितं । तारेणरुध्दं ।
एतत्तवमनुस्वरुपं । गकार:पूर्वरुपं । अकारोमध्यमरुपं । अनुस्वारश्चांत्यरुपं । बिंदुरुत्तरु
पं । नाद:संधानं । सहितासंधि: । सैषागणेशविध्या । गणकऋषि: । निचृद्गायत्रीच्छंद: । गणपतिर्देवता ॥ ॐ गं गणपतयेनम: ॥७॥
एकदंतायविद्महेवक्रतुंडायधीमहि । तन्नोदंतीप्रचोदयात् ॥८॥
एकदंतंचतुर्हस्तंपाशमंकुशधारिणन् । रदंचवरदंहस्तैर्बिभ्राणंमूषकध्वजम् । रक्तंलंबोदरंशू
र्पकर्णकंरक्तवाससं । रक्तगंधानुलिप्तांगंरक्तपुष्पै:सुपूजितम् । भक्तानुकंपिनंदेवंजग
त्कारणमच्युतं । आविर्भूतंचसृष्टयादौप्रकृते:पुरुषात्परं । एवंध्यायतियोनित्यंसयोगीयोगि
नांवर: ॥९॥
नमोव्रातपतयेनमोगणपतयेनम: प्रथमपतयेनमस्तेअस्तुलंबोदरायैकदंतायविघ्ननाशिने
शिवसुतायश्रीवरदेमूर्तयेनम: ॥१०॥
एतदथर्वशीर्षंयोधीते । सब्रह्मभूयाकल्पते । ससर्वविघ्नैर्नबाध्यते । ससर्वत:सुखमेधते ।
सपंचमहापापात्प्रमुच्यते । सायमधीयानोदिवसकृतंपापंनाशयति । प्रातरधीयानोरात्रिकृतं
पापंनाशयति । सायंप्रात:प्रयुंजानोअपापोभवति । सर्वत्राधीयानो पविघ्नोभवति । धर्मार्थ
काममोक्षंचविंदति । इदमथर्वशीर्षमशिष्यायनदेयं । योयदिमोहाद्दास्यति सपापीयान् भवति । सहस्त्रावर्तनात् । यंयंकाममधीते तंतमनेनसाधयेत् ॥११॥
अनेनगणपतिमभिषिंचति सवाग्ग्मीभवति । चतुर्थ्यामनश्नन्जपति सविध्यावान्भवति ।
इत्यथर्वणवाक्यं । ब्रह्माध्याचरणंविध्यान्नबिभेतिकदाचनेति ॥१२॥
योदूर्वांकुरैर्यजति सवैश्रवणोपमोभवति । योलाजैर्यजति सयशोवान् भवति । समेधावा
न् भवति । योमोदकसहस्त्रणेयजति सवांछित्तफलमवाप्नोति । य:साज्यसमिभ्दिर्यजति
ससर्वंलभतेससर्वंलभते । अष्टौब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वीभवति । सूर्यग्रहे
महानध्यांप्रतिमान्निधौवाजप्त्वा सिध्दमंत्रोभवति । महाविघ्नात्प्रमुच्यते । महादोषात्प्र
मुच्यते । महापापात्प्रमुच्यते । ससर्वविभ्दवतिससर्वविभ्दवति यएवंवेद । इत्युपनिषत् ॥१३॥
इतिगणपत्यथर्वशीर्षंसमाप्तम् ॥ ॥६॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP