तृतीयः स्कन्धः - अध्यायः ३०

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.


कपिल उवाच
तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम्
काल्यमानोऽपि बलिनो वायोरिव घनावलिः
यं यमर्थमुपादत्ते दुःखेन सुखहेतवे
तं तं धुनोति भगवान्पुमान्छोचति यत्कृते
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः
ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च
जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत्
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते
नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति
नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः
आत्मजायासुतागार पशुद्रविणबन्धुषु
निरूढमूलहृदय आत्मानं बहु मन्यते
सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना
करोत्यविरतं मूढो दुरितानि दुराशयः
आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया
रहो रचितयालापैः शिशूनां कलभाषिणाम्
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः
कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही
अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान्
पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम्
वार्तायां लुप्यमानायामारब्धायां पुनः पुनः
लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम्
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः
श्रिया विहीनः कृपणो ध्यायन्छ्वसिति मूढधीः
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा
नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम्
तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः
जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन्
आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः
वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः
कासश्वासकृतायासः कण्ठे घुरघुरायते
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः
वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः
म्रियते रुदतां स्वानामुरुवेदनयास्तधीः
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ
स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात्
नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः
पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन्
क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके
कृच्छ्रेण पृष्ठे कशया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके
तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः
पथा पापीयसा नीतस्तरसा यमसादनम्
योजनानां सहस्राणि नवतिं नव चाध्वनः
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः
आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा
जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने
सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम्
कृन्तनं चावयवशो गजादिभ्यो भिदापनम्
पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः
भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते
या यातना वै नारक्यस्ता इहाप्युपलक्षिताः
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा
विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम्
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम्
कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम्
दैवेनासादितं तस्य शमलं निरये पुमान्
भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः
केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः
याति जीवोऽन्धतामिस्रं चरमं तमसः पदम्
अधस्तान्नरलोकस्य यावतीर्यातनादयः
क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP