संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
द्वितीयदिनकृत्यम्

अथान्त्येष्टिप्रयोगः - द्वितीयदिनकृत्यम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य देशकालौ संकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं मृताहात् अद्य द्वितीयदिनविधिं करिष्ये इति संकल्प्य प्रथमदिनविधिवन्मृत्तिकास्नानं कृत्वा तिलोदकांजलित्रयमश्मोपरि दद्यात् । ततः दर्भशिखोपरि चक्षुः श्रोत्रनासावयवनिष्पत्त्यर्थं अयं पिंड उपति० इति महांतं पिंडं दद्यात् । तस्योपरि तिलोदकं दत्त्वा अंजनाभ्यंजनसूत्रतुलसीभृंगराजपत्रादिप्राग्वद्दत्त्वा प्रवाहणांतं कृत्वा स्नायात् ॥ इति द्वितीयदिनकृत्यम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP