श्रीदत्त उवाच ॥ रथ्याकर्पटविरचितकन्थ: पुण्यापुण्यविवर्जितपन्थ: । शून्यागारे तिष्ठति नग्नो । शुद्धनिरञ्जनसमरसमग्न: ॥१॥
लक्ष्यालक्ष्यविवर्जितलक्षो युक्तायुक्त-विवर्जितदक्ष: । केवलतत्त्वनिरञ्जनपूतो वादविवाद: कथमवधूत: ॥२॥
आशा-पाशविबन्धनमुक्त: शौचाचारविवर्जितयुक्त: । एवं सर्वविवर्जितसंतस्तत्त्वं शुद्ध-निरञ्जनवन्त: ॥३॥
कथमिह देहविदेहविचार: कथमिह रागविरागविचार: । निर्मल-निश्चलगगनाकारं स्वयमिह तत्त्वं सहजाकारम्‌ ॥४॥
कथमिह तत्त्वं विन्दति यत्र रूपमरूपं कथमिह तत्र । गगनाकार: परमो यत्र विषयीकरणं कथमिह तत्र ॥५॥
गगनाकारनिरन्तरहंसस्तत्त्वविशुद्धनिरञ्जनहंस: । एवं कथमिह भिन्नविभिन्नं बन्ध-विबन्धविकारविभिन्नम्‌ ॥६॥
केवलतत्त्वनिरन्तरसर्वं योगवियोगौ कथमिह गर्वम्‌ । एवं परमनिरन्तरसर्वमेवं कथमिह सारविसारम्‌ ॥७॥
केवलतत्त्वनिरञ्जनसर्वं गगनाकारनिरन्तरशुद्धम्‌ । एवं कथमिह संगविसंगं सत्यं कथमिह रङ्गविरङगम्‌ ॥८॥
योगवियोगौ रहितो योगी भोगविभोगै रहितो भोगी । एवं चरति हि मन्दंमन्दं मनसा कल्पितसहजानन्दम्‌ ॥९॥
बोधविबोधै: सततं युक्तो द्वैताद्वैतै: कथमिह मुक्त: । सरजा विरजा कथमिह योगी शुद्धनिरञ्जनसमरसभोगी ॥१०॥
भग्नाभग्नविवर्जितभग्नो लग्नालग्नविवर्जितलग्न: । एवं कथमिह सारविसार: समरसतत्त्वं गगनाकार: ॥११॥
सततं सर्वविवर्जितयुक्त: सर्वं तत्त्वविवर्जितमुक्त: । एवं कथमिह जीवितमरणं ध्यान-ध्यानै: कथमिह करणम्‌ ॥१२॥
इन्द्रजालमिदं सर्वं यथा मरुमरीचिका । अखण्डित-मनाकारो वर्तते केवल: शिव: ॥१३॥
धर्मादौ मोक्षपर्यन्तं निरीह: सर्वथा वयम्‌ । कथं रागविरागाभ्यां कल्पयन्ति विपश्चित: ॥१४॥
विदन्ति विदन्ति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमग्नो भावितपूत: प्रलपति तत्त्वं परमवधूत: ॥१५॥
॥ इति श्रीदत्तात्रेयविरचितायां स्वामिकार्तिकसंवादे स्वात्मसंवित्त्युपदेशे सप्तमोऽध्याय: ॥७॥

N/A

References : N/A
Last Updated : October 03, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP